नवीदिल्ली, आप महिलाविधायकानां प्रतिनिधिमण्डलं मंगलवासरे राष्ट्रियमहिलाआयोगेन सह मिलित्वा भाजपा-आईटी-विभागप्रमुखस्य अमित-मालवीयायाः विरुद्धं कार्यवाही-माङ्गं कृतवान्।

मालवीया सोमवासरे कोलकाता-नगरस्य वकिलस्य विरुद्धं "मिथ्या-मानहानि-आरोपाः" कृत्वा कानूनी-सूचना प्रेषितवती आसीत्, "मानसिक-उत्पीडनस्य" कारणात् नागरिक-क्षति-क्षतिपूर्तिरूपेण १० कोटि-रूप्यकाणि, तदर्थं क्षमायाचनं च याचितवान् आसीत्

इतरथा काङ्ग्रेसपक्षेण पत्रकारसम्मेलने आग्रहः कृतः यत् भारतीयजनतापक्षेण मालवीयायाः सूचनाप्रौद्योगिकीविभागस्य प्रमुखत्वेन निष्कासनं कर्तव्यं यत् सा "यौनशोषणस्य" आरोपः इति दावान् करोति। विपक्षदलेन मालवीयविरुद्धं स्वतन्त्रजाँचस्य आग्रहः कृतः ।

आप विधायकेन दिल्लीविधानसभायाः उपसभापतिना च राखी बिर्ला इत्यस्य नेतृत्वे प्रतिनिधिमण्डलेन अपि अत्रत्याः कार्यालये एनसीडब्ल्यू इत्यस्मै ज्ञापनपत्रं प्रदत्तम्।

आगामिषु ४८ घण्टेषु आयोगेन संज्ञानं गृहीत्वा मालवीयविरुद्धं कठोरकार्याणि कर्तुं वयं आग्रहं कृतवन्तः, येन आयोगे देशस्य महिलानां विश्वासः अक्षुण्णः एव तिष्ठति इति बिर्ला अवदत्।

विधायिकाः प्रमिला टोकसः, वन्दनाकुमारी, प्रीतितोमरः, दलस्य अधिकारी रीनागुप्ता, दलस्य महिलापक्षस्य दिल्लीप्रदेशाध्यक्षा सारिका चौधरी च प्रतिनिधिमण्डलस्य भागाः आसन्।