मुम्बई, मेगास्टार अमिताभ बच्चनः सोमवासरे अवदत् यत् सः प्रथमवारं अभिनेतापुत्रेण अभिषेकबच्चनेन सह कतिपयैः मित्रैः सह अत्रत्ये नाट्यगृहे स्वस्य नवीनतमं रिलीजं "कल्की २८९८ ई." दृष्टवान्।

बच्चनः, यः बृहत्-बजट-विज्ञान-कथा-तमाशे अमर-योद्धायाः अश्वत्थामा-इत्यस्य चित्रणस्य कृते प्रशस्त-समीक्षां प्राप्नोति, सः स्वस्य रविवासरं स्वस्य गृहस्य जलसा-नगरस्य बहिः प्रशंसकैः सह साप्ताहिक-मिलने-अभिवादने व्यतीतवान् तदनन्तरं चलच्चित्रस्य प्रदर्शनं कृतवान् .

८१ वर्षीयः सः स्वस्य व्यक्तिगतब्लॉग् इत्यत्र चित्रमालाम् साझां कृतवान् ।

"रविवासरस्य एकः रविवासरः .. GOJ इत्यत्र शुभचिन्तकाः ततः केनचित् मित्रैः सह कल्कीनगरं गत्वा बृहत्पटले द्रष्टुं .. प्रथमवारं चलच्चित्रं दृष्ट्वा .. तथा च एकस्य IMAX इत्यस्य अनुभवः, तथा च नाट्यगृहे सुविधाः परिवेशः च so impressive , the elegance and aesthetics in the facility .. was not been out for years.. but so satisfying to be out to sawness all the progress.. (sic)" बच्चनः लिखितवान्।

हिन्दुमहाकाव्यस्य महाभारतस्य विज्ञानकथाविधायाः च विवाहरूपेण बिलम् अङ्कितं "कल्की २८९८ ई." इत्यस्य निर्देशनं नाग आश्विन इत्यनेन कृतम् अस्ति तथा च व्याजयन्ती मूवीज इत्यनेन निर्मितम् अस्ति ।

६०० कोटिरूप्यकाणां रिपोर्ट्ड् बजट् इत्यनेन स्थापितं बहुभाषिकं चलच्चित्रं गतगुरुवासरे विश्वव्यापीरूपेण प्रदर्शितम् अस्ति तथा च स्थूलबक्स् आफिससङ्ग्रहे ४०० कोटिरूप्यकाणां अधिकं अर्जनं कृतवान् अस्ति।

"कल्की २८९८ ई." इत्यत्र प्रभासः, दीपिका पादुकोणः, कमलहासनः च अभिनयन्ति, यत्र दिशा पटानी, सास्वता चटर्जी, शोभाना च प्रमुखभूमिकाः सन्ति ।