मुम्बई, मेगास्टार अमिताभ बच्चनः आगामिनि गुजरातीचलच्चित्रे "फक्त पुरुषो माते" इत्यस्मिन् कैमियो कर्तुं निश्चितः अस्ति इति निर्मातारः अवदन्।

बच्चनः पूर्वं मताधिकारस्य प्रथमे चलच्चित्रे "फक्त महिलाओ माते" (२०२२) इति चलच्चित्रे अभिनयम् अकरोत्, यस्मिन् सः कथाकाररूपेण कार्यं कृतवान् ।

एकस्य प्रेसविज्ञप्त्यानुसारं ८१ वर्षीयः स्टारः "फक्त पुरोशो माते" इत्यस्मिन् ईश्वरस्य भूमिकां निबन्धयिष्यति ।

आनन्दपण्डितवैशालशाहयोः निर्मितस्य अस्य चलच्चित्रस्य लेखनं निर्देशनं च जयबोदासः पार्थत्रिवेदी च अस्ति । अस्मिन् यशसोनी, मित्रगाध्वी, ईशा कंसरा, दर्शनजरीवाला च अभिनयम् अकरोत् ।

पण्डितः अवदत् यत् सेट्-मध्ये सर्वे बच्चनस्य व्यक्तित्वेन, व्यावसायिकतायाः च विस्मयेन विस्मिताः आसन्।

"वयं बच्चनमहोदयेन सह जूनमासस्य ६ दिनाङ्के शूटिंग् कृतवन्तः तथा च सेट्-मध्ये सर्वे तस्य ऊर्जा, समर्पणं, पौराणिकव्यावसायिकता, जीवनात् बृहत्तर-उपस्थितिः च दृष्ट्वा विस्मिताः अभवन्।"

"सः 'फक्त महिलाओ माते' इत्यस्य अपि अतीव विशेषः भागः आसीत् तथा च सत्यं वक्तुं शक्यते यत् तस्य विना परियोजनायाः कल्पना मम कृते कठिनम् अस्ति। यः कोऽपि तस्य सह एकवारं कार्यं कृतवान्, सः तस्य सह पुनः पुनः कार्यं कर्तुम् इच्छति। पण्डितः विज्ञप्तौ उक्तवान्।

"बच्चनमहोदयः 'फक्तमहिलाओ माते' इत्यस्य अस्मिन् उत्तरकथायां अतीव रोचकं भूमिकां निर्वहति, कथायाः प्रकटीकरणस्य प्रकारे च एकप्रकारेण केन्द्रीयः अस्ति। तस्य स्थायितारकत्वं शब्दैः वक्तुं न शक्यते इति घटना अस्ति तथा च एतत् चलच्चित्रं पुनः किमर्थम् इति दर्शयिष्यति सः आख्यायिका एव वर्तते" इति शाहः अपि अवदत् ।

"फक्त पुरुषो माते" इति पारिवारिकनाटकं लैङ्गिकसमानतायाः, द्वयोः पीढीयोः मध्ये द्वन्द्वयोः विषये केन्द्रितम् अस्ति ।

अस्मिन् वर्षे जन्माष्टमी-महोत्सवस्य परितः एतत् चलच्चित्रं प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।