नोएडा, उत्तर प्रदेश, भारत (NewsVoir)

• एमजी नर्चर कार्यक्रमः गल्गोटियास् विश्वविद्यालये पाठ्यक्रमे उन्नतवाहनप्रौद्योगिकीनां समावेशं करिष्यति, येन छात्राणां कृते हस्तगतशिक्षणस्य अवसराः प्राप्यन्ते।

• एमजी नर्चर इत्यस्य लक्ष्यं २०२५ तमवर्षपर्यन्तं एकलक्षं छात्राणां अपस्किलिंग् अस्ति, यस्य उद्देश्यं उद्योगस्य शिक्षाशास्त्रस्य च मध्ये अन्तरं पूरयितुं भवति।जेएसडब्ल्यू एमजी मोटर इण्डिया तथा गल्गोटियास् विश्वविद्यालयः, छात्रान् वाहन-उद्योगे आधुनिक-कौशलेन व्यावहारिक-अनुभवेन च सुसज्जयितुं समझौता-ज्ञापनपत्रे प्रवेशं कृतवन्तः। इदं सहकार्यं एमजी पोषणकार्यक्रमस्य अन्तर्गतं प्रमुखं उपक्रमम् अस्ति, यत् छात्राणां मध्ये कार्यसज्जकौशलं पोषयित्वा उद्योगस्य शिक्षाशास्त्रस्य च मध्ये अन्तरं पूरयितुं विनिर्मितम् अस्ति। कार्यक्रमः विशेषतया यांत्रिक, विद्युत् & इलेक्ट्रॉनिक्स, तथा च तत्सम्बद्धेषु अभियांत्रिकी विषयेषु छात्राणां कृते विनिर्मितः अस्ति।

MG Nurture कार्यक्रमस्य CAEV (Connected, Autonomous & Electric Vehicle) पाठ्यक्रमः Galgotias विश्वविद्यालयस्य छात्राणां कृते इलेक्ट्रिकवाहनानां आन्तरिककार्यकरणस्य अन्वेषणस्य अवसरं प्रदास्यति। अयं पाठ्यक्रमः वाहन-इञ्जिनीयरिङ्ग-पाठ्यक्रमस्य माध्यमेन व्यावहारिक-अन्तर्दृष्टिं प्रदास्यति । ४० तः अधिकैः महाविद्यालयैः सह अस्य सामरिकसहकार्यस्य माध्यमेन जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यस्य उद्देश्यं एकलक्षाधिकानां छात्राणां कौशलं वर्धयितुं वर्तते। कार्यक्रमः न केवलं विद्युत्वाहनेषु केन्द्रितः अपितु स्वायत्तवाहनानि अपि च सम्बद्धानि वाहनानि अपि समाविष्टानि सन्ति, येन सम्पूर्णे भारते अभियांत्रिकी-डिप्लोमा-छात्राणां शिक्षा वर्धते।

ब्राण्ड् कौशलस्य, अपस्किलीकरणस्य च उपक्रमेषु अपि सम्बद्धः अस्ति । एतत् समर्पणं वर्धयितुं जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यनेन ईवीपीडिया इति अग्रणी ईवी शिक्षामञ्चः प्रवर्तते । ईवीपीईडीआ इत्यस्य उद्देश्यं सम्पूर्णे भारते ईवी-अनुमोदनस्य शिक्षणाय, प्रवर्धनाय च व्यापकं डिजिटल-संसाधनं प्रदातुं वर्तते ।MG Nurture इत्यस्य विषये वदन् JSW MG Motor India इत्यस्य वरिष्ठनिदेशकः - मानवसंसाधनः Yeshwinder Patial इत्यनेन उक्तं यत्, “अस्माकं MG Nurture साझेदारीद्वारा वयं न केवलं भविष्यस्य व्यावसायिकानां कौशलं वर्धयामः अपितु छात्राणां कृते एकं सुदृढं ज्ञानरूपरेखां अपि निर्मामः |. राष्ट्रव्यापीसंस्थाभिः सह कार्यं कृत्वा वयं व्यावहारिकं, हस्तगतं पाठ्यक्रमं प्रदामः ये छात्रान् वाहन-उद्योगे सफल-वृत्ति-कृते आवश्यकेन अनुभवेन सुसज्जयन्ति” इति ।

गल्गोटियास् विश्वविद्यालयस्य मुख्यकार्यकारी डॉ ध्रुवगल्गोटिया इत्यनेन साझेदारीविषये स्वस्य उत्साहः प्रकटितः यत्, “जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यनेन सह एषः सहकार्यः अस्माकं छात्राणां कृते उद्योगसम्बद्धशिक्षां प्रदातुं अस्माकं मिशनस्य महत्त्वपूर्णं कदमम् अस्ति। एमजी पोषण कार्यक्रमः न केवलं अस्माकं छात्राणां तकनीकीकौशलं वर्धयिष्यति अपितु तेषां रोजगारक्षमताम् अपि वर्धयिष्यति, येन ते भविष्यस्य वाहन-उद्योगस्य चुनौतीनां कृते सज्जाः भविष्यन्ति |. वयं तादृशान् साझेदारीम् पोषयितुं प्रतिबद्धाः स्मः ये शैक्षणिक-उत्कृष्टतां उद्योगस्य आवश्यकताभिः सह संरेखयन्ति” इति ।

एषः सहयोगः गल्गोटियास् विश्वविद्यालयस्य तथा जेएसडब्ल्यू एमजी मोटर इण्डिया इत्येतयोः रोजगारक्षमतां वर्धयितुं भविष्यस्य व्यावसायिकानां कृते अत्याधुनिक उद्योगप्रशिक्षणं प्रदातुं च समर्पणं प्रकाशयति।JSW MG Motor India इत्यस्य विषये

100 तः अधिकेषु देशेषु उपस्थितिः विद्यमानः वैश्विकः फॉर्च्यून 500 कम्पनी SAIC Motor तथा JSW Group (B2B तथा B2C क्षेत्रेषु रुचिं विद्यमानः भारतस्य प्रमुखः समूहः) इत्यनेन संयुक्त उद्यमः निर्मितः - JSW MG Motor India Pvt. Ltd. in 2023. संयुक्त उद्यमस्य उद्देश्यं स्मार्ट-स्थायि-वाहन-पारिस्थितिकीतन्त्रस्य निर्माणं भवति, तथा च वाहनानां विविध-विभागस्य विकासे निरन्तरं केन्द्रितं भवति, येन कार-क्रेतृभ्यः आकर्षक-मूल्य-प्रस्तावैः सह उन्नत-प्रौद्योगिकीनां भविष्य-उत्पादानाम् उत्तम-परिचयः भवति जेएसडब्ल्यू एमजी मोटर इंडिया प्रा. लिमिटेड विश्वस्तरीयप्रौद्योगिकीप्रवर्तनं, विनिर्माणपरिदृश्यं सुदृढं, स्वस्य व्यावसायिकसञ्चालनेषु सर्वोत्तमनवाचारं च व्यापकस्थानीयीकरणद्वारा महत्त्वपूर्णरोजगारस्य अवसरान् जनयितुं च प्रतिबद्धा अस्ति।

मॉरिस् गैरेज्स् विषये१९२४ तमे वर्षे यूके-देशे स्थापिताः मॉरिस् गैरेज्-वाहनानि क्रीडाकाराः, रोड्स्टर्-वाहनानि, कैब्रिओलेट्-श्रृङ्खलानि च इति कारणेन विश्वप्रसिद्धाः आसन् । एमजी-वाहनानां स्टाइलिंग्, सौन्दर्यं, उत्साहपूर्णं प्रदर्शनं च इति कारणेन ब्रिटिश-प्रधानमन्त्रिभिः, ब्रिटिश-राजपरिवारेण अपि च प्रसिद्धैः जनानां बहु प्रार्थितम् आसीत् १९३० तमे वर्षे यूके-देशस्य एबिङ्ग्डन्-नगरे स्थापिते एमजी-कार-क्लबस्य सहस्राणि निष्ठावान् प्रशंसकाः सन्ति, येन एषः कार-ब्राण्ड्-कृते विश्वस्य बृहत्तमेषु क्लबेषु अन्यतमः अस्ति एमजी विगतशतवर्षेषु आधुनिकं, भविष्यं, अभिनवं च ब्राण्ड्रूपेण विकसितम् अस्ति । गुजरातस्य हलोल्-नगरे अस्य अत्याधुनिकनिर्माण-सुविधायाः वार्षिक-उत्पादन-क्षमता १,००,००० प्लस्-वाहनानां, ६,००० प्रत्यक्ष-परोक्ष-कर्मचारिणां च अस्ति CASE (Connected, Autonomous, Shared, and Electric) गतिशीलतायाः दृष्ट्या चालितः अभिनवः वाहननिर्माता अद्यत्वे वाहनक्षेत्रस्य अन्तः सर्वत्र ‘अनुभवानाम्’ वर्धनं कृतवान् अस्ति भारते अनेके ‘प्रथम’-प्रवर्तनं कृतवन्तः, यथा भारतस्य प्रथमा अन्तर्जाल-एसयूवी – एमजी हेक्टर्, भारतस्य प्रथमा प्योर् इलेक्ट्रिक् इन्टरनेट् एसयूवी – एमजी जेडएस ईवी, भारतस्य प्रथमा स्वायत्त (स्तरः १) प्रीमियम एसयूवी – एमजी ग्लोस्टर, एस्टोर्- भारतस्य प्रथमा एसयूवी सह... व्यक्तिगत एआइ सहायकः तथा स्वायत्तः (स्तरः २) प्रौद्योगिकी, तथा च एमजी धूमकेतुः – द स्मार्ट इलेक्ट्रिक व्हीकलः ।

वेबसाइट् : www.mgmotor.co.in

फेसबुकः www.facebook.com/MGMotorINइन्स्टाग्राम: instagram.com/MGMotorIN

ट्विटरः twitter.com/MGMotorIn/

लिङ्क्डइन: in.linkedin.com/company/mgmotorindialtdगाल्गोटियास् विश्वविद्यालयस्य विषये

गाल्गोटियास् विश्वविद्यालयः, श्रीमती एस. शकुन्तला एजुकेशनल एण्ड वेलफेयर सोसाइटी उत्तरप्रदेशे स्थिता शैक्षणिक उत्कृष्टतायै समर्पिता प्रमुखा संस्था अस्ति । प्रथमचक्रे NAAC A+ मान्यतां प्राप्य विश्वविद्यालयः 20 विद्यालयेषु 200 तः अधिकानां कार्यक्रमानां विस्तृतं सरणीं प्रदाति यत्र पॉलिटेक्निक, स्नातक, स्नातकोत्तर, पीएचडी च पाठ्यक्रमाः सन्ति भारतस्य शीर्षविश्वविद्यालयेषु निरन्तरं क्रमेण स्थापितं गल्गोटियासविश्वविद्यालयं स्वस्य अभिनवदृष्टिकोणाय मान्यतां प्राप्नोति, यत् एआरआइआ क्रमाङ्कनं २०२१ तमे वर्षे "उत्कृष्टम्" इति स्थितिं प्राप्तवान् ।२०२० तः गल्गोटियासविश्वविद्यालयः शिक्षामन्त्रालयस्य नवीनताप्रकोष्ठात् (MIC) सर्वोच्चं ४-तारकं रेटिंग् प्राप्तवान् परिसरे नवीनतायाः, स्टार्टअपस्य च प्रचारार्थं। शिक्षण, शैक्षणिकविकास, नवीनता, रोजगारक्षमता तथा सुविधासु सर्वोच्च QS 5 Star रेटिंग् सह।

वेबसाइट् : www.galgotiasuniversity.edu.inफेसबुकः www.facebook.com/GalgotiasUniversity

लिङ्क्डइन: www.linkedin.com/in/galgotias-university-18544b190/

इन्स्टाग्रामः www.instagram.com/galgotias_university/ इति ।ट्विटर: twitter.com/GalgotiasGU

यूट्यूबः www.youtube.com/@GalgotiasUniversity_1

.