वी.एम.पी.एल

कोयम्बटूर (तमिलनाडु) [भारत], जून १३ : भारतस्य सर्वाधिकं प्रार्थितेषु, निजीषु, अतिविलासितासु च पुनर्वासकेन्द्रेषु अन्यतमं कोयम्बटूर-नगरस्य आभासा अद्य स्वस्य परिचालनस्य ५ वर्षम् आचरितवान्। परिचालनस्य विगतवर्षेषु आभासा इत्यस्य श्रेयः भारतस्य प्रथमं एकमात्रं च अनन्यं महिलानां व्यसननिवृत्तिकेन्द्रं कोयम्बटूरनगरे प्रारम्भं कृत्वा विलासपूर्णमहिलापुनर्वासकेन्द्रस्य अनुभवं प्रदातुं दत्तम् अस्ति। एतत् द्वितीयं केन्द्रं यत् तेषां कोयम्बटूर्-नगरे उद्घाटितम् अस्ति यत्र प्रथमं केन्द्रं अधुना केवलं पुरुषाणां कृते एव अस्ति । महाराष्ट्रस्य कर्जाट्-नगरे २०२१ तमे वर्षे अन्यत् पुनर्वासकेन्द्रं प्रारब्धम् यत् अपि शतप्रतिशतम् क्षमतया प्रचलति । प्रत्येकं केन्द्रे केवलं ३० तः ४० यावत् रोगिणां सीमितक्षमता अस्ति ।

आभासस्य पुनर्वासकेन्द्रेषु स्वग्राहकानाम् प्रस्तावनाय अनन्यः स्पा, मालिशचिकित्सा, संगीतचिकित्सा, पालतूचिकित्सा, कलाचिकित्सा & गतिचिकित्सा इत्यादीनि सुविधानि सन्ति।

"अधुना वयं व्यावसायिकानां माङ्गल्याः उदयं पश्यामः ये बर्नआउट् अथवा अवसादग्रस्ताः सन्ति, ये बालकाः गेमिङ्ग् तथा मोबाईल् तथा मादकद्रव्यस्य दुरुपयोगस्य अपि व्यसनिनः सन्ति। वयं विगतवर्षद्वयेन एनसीआर क्षेत्रे एकं केन्द्रं उद्घाटयितुं चिन्तयामः। अद्यापि योजनापदे एव अस्ति इति आभासायाः संस्थापकः प्रबन्धनिदेशिका च गायत्री अरविन्दः अवदत्।

"अभासा विगतपञ्चवर्षेषु त्रयेषु केन्द्रेषु १८०० तः अधिकानां व्यक्तिनां चिकित्सां कृतवती अस्ति। अस्माकं सदृशानां लक्जरी लेडीजपुनर्वासकेन्द्राणां मागः वर्धमानः अस्ति। आश्चर्यं यत् न केवलं व्यावसायिकाः छात्राः वा सन्ति ये ऑनलाइन इत्यादीनि अनेकानि नवीनव्यसनं गृह्णन्ति द्यूतं सामाजिकमाध्यमेषु च, परन्तु महिलाः अपि, विशेषतः कार्यरताः व्यावसायिकाः शीघ्रमेव व्यसनं प्राप्नुवन्ति, एतस्य जाँचः, सुधारः च आवश्यकः अस्ति इति वयं कार्यस्य, सहपाठिनां च दबावस्य कारणं वदामः।

"अस्माकं सफलता व्यक्तिगतं ध्यानं प्रदातुं निहितं भवति तथा च वयं निरपेक्षगोपनीयतां सुनिश्चितं कुर्मः। अस्माकं रोगिणां चिकित्सायाः विषये वयं समग्रं दृष्टिकोणं प्रदामः यतः वयं अवगच्छामः यत् एषा जीवनशैलीसमस्या अस्ति, यस्याः निवारणं करणीयम्। दुःखदं यत् भारते ३६४ सर्वकारस्य स्वामित्वं वर्तते सम्पूर्णे भारते संचालिताः मनोचिकित्सकानाम्, नैदानिकमनोवैज्ञानिकानां & परामर्शदातृणां च आवश्यकता तीव्ररूपेण अनुभूयते" इति सा सूचितवती।

आभासः संस्कृते "नित्यव्यायाम" इत्यर्थः । पुनर्वासकेन्द्रेषु आशायाः परिवर्तनस्य च स्थानं निर्माय मादकद्रव्यव्यसनं, मद्यं, गेमिङ्ग्, मोबाईल्, अवसादः, न्यूरो डिसऑर्डर् इत्यादीनां रोगिणां चिकित्सा कृता अस्ति

१८०० तः अधिकाः रोगिणः सफलतया चिकित्सां कुर्वन्ति, अभासः न केवलं कठोरनीतयः, आहारपद्धतिः च अनुसृताः अपितु प्रकृत्या सह सामञ्जस्यं, व्यायामं, समाजेन सह एकीकरणं, अन्तरक्रिया च, परिवाराधारितसमूहचिकित्सा च इति सफलतायाः कारणं ददाति प्रत्येकं कार्यं कियत् अपि लघुं भवतु तस्य अर्थः भवति, तत् रोगिभ्यः परिवारजनेभ्यः च व्याख्यायते ।

आभासा विषये

आभासा २०१९ तमे वर्षे कोयम्बटूरनगरे आरब्धा, २०२३ तमे वर्षे कोयम्बटूरनगरे विशेषतया महिलानां कृते तृतीयं केन्द्रं उद्घाटितवान् ।अभसानगरम् आगत्य ९० दिवसेषु केन्द्रं त्यक्त्वा गच्छन्तीनां रोगिणां चिकित्सायाः विषये एषा संस्था समग्रदृष्टिकोणं अनुसरति पूर्णतया स्वस्थः अभवत् ।

आभासस्य सफलता तेषां समग्ररूपेण रोगिणां चिकित्सापद्धतेः कारणेन अस्ति । षड्वर्षाणां तीव्रसंशोधनानन्तरं सावधानीपूर्वकं निर्मिताः तेषां समग्रचिकित्साः, सम्पूर्णे भारते रोगिणां, परिवारस्य सदस्यानां, पुनर्वसनकेन्द्राणां सीमानां च वेदनाबिन्दून् अवगत्य तेषां एतत् कार्यक्रमं निर्मातुं प्रेरितवान् यत् पलायितसफलतां प्राप्तवती अस्ति।

आभासस्य विषये अधिकं ज्ञातुं www.abhasa.in इत्यत्र क्लिक् कुर्वन्तु।