काबुल [अफगानिस्तान], बुधवासरे प्रातःकाले अफगानिस्तानदेशे ४.० तीव्रतायां भूकम्पः आगतवान् इति राष्ट्रियभूकम्पविज्ञानकेन्द्रेण (NCS) ज्ञापितम्।

04:36:28 IST वादने भूकम्पाः अनुभूताः, भूकम्पस्य गभीरता 30 कि.मी.

"EQ of M: 4.0, On: 12/06/2024 04:36:28 IST, Lat: 35.29 N, Long: 70.90 E, Depth: 30 Km, Location: Afghanistan," इति एनसीएस-संस्थायाः X इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितम् ।

अद्यापि भौतिकक्षतिविषये कोऽपि सूचनाः न प्रकाशिताः।

अफगानिस्तानदेशः अद्यापि आपदाप्रवणः एव वर्तते, येन देशे मानवीयसंकटः अधिकं वर्धते ।

कालः अपि अफगानिस्तानदेशे भूकम्पः अभवत् । रिक्टर्-मापने ४.३ तीव्रतायां भूकम्पः मंगलवासरे प्रातःकाले एव देशे आहतः । समयः ०२:१५:३५ IST इति निवेदितः, एनसीएस-द्वारा १६० कि.मी.

"EQ of M: 4.3, On: 11/06/2024 02:15:35 IST, Lat: 36.43 N, Long: 70.98 E, Depth: 160 Km, Location: Afghanistan," इति भूकम्पविज्ञानस्य राष्ट्रियकेन्द्रेण एकस्मिन् पोस्ट् मध्ये लिखितम् on X.