नवीदिल्ली, आधिकारिकप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य एप्रिलमासे ५.५५ लक्षकोटिरूप्यकाणां अधिकस्य व्ययस्य अतिक्रमणेन ४४८ आधारभूतसंरचनापरियोजना: प्रत्येकस्मिन् १५० कोटिरूप्यकाणां वा ततः अधिकस्य निवेशः भवति।

१५० कोटिरूप्यकाणि अपि च ततः अधिकमूल्यानां आधारभूतसंरचनापरियोजनानां निरीक्षणं कुर्वतः सांख्यिकी-कार्यक्रम-कार्यन्वयनमन्त्रालयस्य (MoSPI) अनुसारं १,८३८ परियोजनासु ४४८ परियोजनासु व्यय-अतिरिक्ततायाः सूचनाः दत्ता, ७९२ परियोजनासु विलम्बः अभवत्

१,८३८ परियोजनानां कार्यान्वयनस्य कुलमूलव्ययः २७,६४,२४६.५० कोटिरूप्यकाणि आसीत्, तेषां प्रत्याशितसमाप्तिव्ययः ३३,१९,६०१.८४ कोटिरूप्यकाणां सम्भावना अस्ति, यत् ५,५५,३५५.३४ रुप्यकाणां (मूलस्य २०.०९ प्रतिशतं) अधिकं समग्रव्ययस्य अतिक्रमणं प्रतिबिम्बयति cost), इति २०२४ तमस्य वर्षस्य एप्रिलमासस्य मन्त्रालयस्य नवीनतमप्रतिवेदने दर्शितम् ।

प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं एतेषु परियोजनासु व्ययः १,६९२,९९७.५ कोटिरूप्यकाणि अस्ति, यत् परियोजनानां प्रत्याशितव्ययस्य ५१ प्रतिशतं भवति

परन्तु विलम्बितपरियोजनानां संख्या ५१४ यावत् न्यूनीभूता यदि विलम्बस्य गणना नवीनतमसमाप्तिसूचनायाः आधारेण क्रियते इति तत्र उक्तम्।

७९२ विलम्बितपरियोजनासु २२० परियोजनासु १-१२ मासानां परिधिषु समग्रविलम्बः, १९२ परियोजनासु १३-२४ मासपर्यन्तं, २५९ परियोजनासु २५-६० मासान् यावत्, १२१ परियोजनासु ६० मासाभ्यः अधिकं विलम्बः च अस्ति

एतेषु ७९२ विलम्बितपरियोजनासु औसतसमयस्य अतिक्रमणं ३५.४ मासाः भवति ।

समयस्य अतिक्रमणस्य कारणानि, यथा विभिन्नैः परियोजना-कार्यन्वयन-संस्थाभिः ज्ञापितं, भूमि-अधिग्रहणं, पर्यावरण-निष्कासनं, वित्तीय-विषयाणि, अनुबन्ध-/आन्तरिक-विषयाणि, जनशक्ति-अभावः, मुकदम-विषयाणि च सन्ति