एण्डर्स् ९० वर्षीयः आसीत् ।

सः एकः लघुविमानेन उड्डीयमानः आसीत् यदा तत् वाशिङ्गटनराज्यस्य तटतः अवतरत् इति समाचाराः प्राप्यन्ते । दुर्घटनाकारणस्य अन्वेषणं अधिकारिभिः आरब्धम् अस्ति।

अपोलो ८ मिशनस्य समये एण्डर्स् प्रसिद्धं Earthrise इति छायाचित्रं गृहीतवान् यस्मिन् पृष्ठभूमितः अन्तरिक्षे पृथिव्याः "उदयमानः" चन्द्रः चित्रितः अस्ति । अस्य प्रतिबिम्बस्य श्रेयः मानवस्य ग्रहस्य विषये परिवर्तनस्य श्रेयः दत्तः अस्ति, पृथिव्याः भंगुरतायाः प्रतीकं च अभवत् । केचन अद्यतनपर्यावरण-आन्दोलनानां उत्पत्तिः इति अपि मन्यन्ते ।

नासा-प्रमुखः बिल् नेल्सनः एक्स-इत्यत्र लिखितवान् यत्, "अन्तरिक्षयात्री दातुं शक्नोति इति गहनतमं उपहारं मध्ये एण्डर्स् मानवतायाः कृते अर्पितवान् ।

"सः चन्द्रस्य दहलीजं प्रति गत्वा अस्माकं सर्वेषां अन्यत् किमपि द्रष्टुं साहाय्यं कृतवान्: स्वयमेव। सः पाठं अन्वेषणस्य उद्देश्यं च मूर्तरूपं दत्तवान्। वयं तं स्मरिष्यामः।

नासा-क्रीडायाः अनन्तरं एण्डर्स् अमेरिकीराष्ट्रपतिसल्लाहकारः, अमेरिकीराजदूतरूपेण च कार्यं कृतवान् । अन्येषु भिन्न-भिन्न-परमाणुऊर्जा-विमान-कम्पनीषु अपि सः कार्यं कृतवान् ।

अधुना एव एण्डर्स् अमेरिकी-वायव्यतटे वाशिङ्गटन-राज्यस्य समीपे सैन् जुआन्-द्वीपेषु निवसति स्म । सः विवाहितः आसीत्, तस्य षट् बालकाः आसन् ।



दान/ ९.