अभिनेत्री साझां कृतवती यत् तस्याः केशानां समृद्धं बनावटं सुनिश्चित्य आम्ला, सुपारी, गाजरं, ककड़ी स्मूदी च स्वस्य आहारस्य मध्ये समावेशयितुं रोचते।

सा IANS इत्यस्मै अवदत् यत्, "सिक्तं बादामं, अखरोटं च m आहारस्य महत्त्वपूर्णः भागः अस्ति।"

सा केशेषु केषां उत्पादानाम् उपरि प्रयोजयति इति कथयन्त्याः सा अवदत् यत्, "मम माता मेथी-प्याजबीजानां उपयोगेन मम कृते केशपुटं निर्माति। एकः च कदलीफलस्य अण्डस्य च उपयोगेन। अहम् अपि यथाशक्ति तापस्य उपयोगेन केशान् न शैलीं कर्तुं प्रयतन्ते।

अधुना एव एषा अभिनेत्री औरोविल् इत्यत्र आदिशक्तिकार्यशालायां भागं गृहीतवती ।

सा कार्यशालायां स्वस्य दिनचर्यायाः विषये उक्तवती, तया च कलाकारत्वेन स्वस्य गहनतया अवगमनं प्राप्तम् इति च अवदत् ।

सा पूर्वं IANS इत्यस्मै अवदत् यत् कार्यशालायां न केवलं तस्याः अभिनयकौशलं वर्धितम् bu तस्याः कलाकारत्वेन स्वस्य गहनतया अवगतिः अपि प्राप्ता। श इत्यनेन "यथार्थतः जीवनं परिवर्तयन् अनुभवः" इति उक्तम् ।