अगरतला (त्रिपुरा) [भारत], त्रिपुरा मुख्यमन्त्री माणिकसाहा रविवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रशंसाम् अकरोत् यत् अन्यः कोऽपि नेता "मन की बात" इत्यादीनां कार्यक्रमानां आयोजनं न करोति।

साहा अवदत् यत्, "प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मानकीबातः महत्त्वपूर्णा चर्चा अस्ति। अन्यः कोऽपि नेता एतादृशं प्रकारस्य मानकीबातकार्यक्रमं न करोति वा आयोजनं वा न करोति।'' इति साहा अवदत्।

सूचनासाझेदारी, नागरिकान् प्रेरयितुं च तस्य अद्वितीयपद्धतेः कृते रेडियोप्रदर्शनकार्यक्रमस्य प्रशंसा अपि सः अकरोत् ।

"वयं समग्रभारतस्य विषये अवगताः भवितुम् न शक्नुमः, परन्तु पीएम मोदी स्वस्य मन् की बाट् इति ग्रन्थे सर्वदा अद्वितीयवस्तूनि प्रकाशयति येषां विषये वयं अवगताः न स्मः, तस्मात् वयं बहु ज्ञानं प्राप्नुमः" इति सः अजोडत्।

साहा 14 बधर्घाट मण्डले पीएम मोदी का मन की बात देखकर भाषी।

कार्यक्रम के दौरान भाजपा प्रदेश अध्यक्ष राजिब भट्टाचार्य, एवं विधायक मीना रानी सरकार उपस्थित रहे।

सः अपि अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी त्रिपुरादेशस्य जनानां समर्थनार्थं हार्दिकं कृतज्ञतां प्रकटितवान्, यत्र भाजपायाः द्वयोः आसनयोः विजयः अभवत्।

साहा अद्यैव प्रधानमन्त्रिणा सह मिलित्वा त्रिपुरा-जनानाम् अभिनन्दनं कृतवान् इति साझां कृतवान् । मोदी इत्यनेन प्रतिफलरूपेण राज्यस्य महत्त्वपूर्णनिर्वाचनसफलतायाः कृते साहा इत्यस्य धन्यवादः कृतः, लोकसभासीटयोः उपनिर्वाचनयोः च भाजपायाः विजयः प्राप्तानां प्रयत्नानाम् प्रशंसा कृता च।

"वयं परिणामं प्रतीक्षमाणाः आसन्, किं च जातम्? पीएम मोदी पुनः आगतः। कतिपयदिनानि पूर्वं अहं तं मिलित्वा त्रिपुरा-जनानाम् कृते अभिनन्दनं कृतवान्। सः क्रमेण धन्यवादं दत्त्वा अवदत्, 'भवता उत्तमं कृतम्' इति त्रिपुरे यतः भाजपा विशालमतैः आसनद्वयं जित्वा उपनिर्वाचनेषु अपि आसनानि जित्वा।' पीएम मोदी त्रिपुरादेशस्य सर्वेभ्यः जनान् अभिनन्दितवान् इति मुख्यमन्त्री अवदत्।

ततः पूर्वं त्रिपुरा-मुख्यमन्त्री माणिकसाहा स्थानीयसमुदायेन सह प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य ‘मन की बात’-इत्यस्य १११तमं प्रकरणं श्रुतवान्, यस्य कार्यक्रमः भारतस्य जनैः सह प्रसारस्य, सम्पर्कस्य च कृते प्रसिद्धः अस्ति

एकस्मिन् प्रेरणादायके सभायां बदरघाटविधानसभायाः ३३ क्रमाङ्कस्य बूथस्य निवासिनः एकत्र आगत्य रविवासरे प्रसारितं 'मन की बात' इति गीतं श्रुतवन्तः।

'मन की बात' इत्यस्य अस्मिन् प्रकरणे अनेकाः उपक्रमाः सफलताकथाः च प्रकाशिताः ये श्रोतृषु गभीरं प्रतिध्वनितवन्तः ।

आन्ध्रप्रदेशस्य अरकु-नगरस्य रमणीय-कॉफी-वृक्षारोपणात् आरभ्य केरल-देशस्य उत्तम-कर्थुम्बी-छाटा-पर्यन्तं, कश्मीर-देशस्य प्राचीन-स्नो-मटर-पर्यन्तं च प्रधानमन्त्रिणः वचनेन एतेषां स्थानीय-उत्पादानाम् अन्तर्राष्ट्रीय-मान्यतां प्राप्तस्य यात्रायाः उत्सवः अभवत् |.

'मन की बात' कार्यक्रमस्य १११ तमे प्रकरणे प्रधानमन्त्री नरेन्द्रमोदी स्थानीयभारतीयपदार्थानाम् वैश्विकउपस्थितेः प्रशंसाम् अकरोत्, तथा च आन्ध्रप्रदेशे उत्पादितायाः अरकुकॉफीयाः उल्लेखं कृतवान्।"भारतात् एतावन्तः उत्पादाः सन्ति येषां सम्पूर्णे महती माङ्गलिका वर्तते विश्वं तथा च यदा वयं भारतस्य एकं स्थानीयं उत्पादं वैश्विकं गच्छन्तं पश्यामः तदा एतादृशं एकं उत्पादं अरकु-कॉफी आन्ध्रप्रदेशस्य अल्लूरी सीता राजु-मण्डले बृहत् परिमाणेन उत्पाद्यते flavor and aroma" इति प्रधानमन्त्री नरेन्द्रमोदी मनकी बातस्य १११ तमे प्रकरणं सम्बोधयन् अवदत्।

तदतिरिक्तं भारतीय-इतिहासस्य महत्त्वपूर्णं व्यक्तिं संताल-नायकं सिन्धु-कानुं श्रद्धांजलिम् अयच्छत्, संस्कृतभाषायाः पुनरुत्थानस्य महत्त्वे च अस्मिन् कार्यक्रमे बलं दत्तम् ।

मातृणां पर्यावरणस्य च श्रद्धांजलिः 'एकवृक्षः मा' के नाम' अभियानः अपि केन्द्रबिन्दुः आसीत्, येन जनाः स्वमातृसम्मानार्थं वृक्षरोपणं कर्तुं प्रोत्साहयन्ति स्म

बूथ नम्बर ३३ इत्यत्र स्थानीयकार्यक्रमस्य आयोजनं सामुदायिकभावनायाः सामूहिकश्रवणस्य च पोषणार्थं कृतम्, येन प्रधानमन्त्रिणः सन्देशस्य प्रभावः अधिकः वर्धितः। राष्ट्रस्य विविधकथाः उपक्रमाः च स्वगृहेषु आनेतुं कार्यक्रमस्य क्षमतायाः विषये निवासिनः प्रशंसाम् अव्यक्तवन्तः।

"वयं 'मन् की बात' इत्यस्य माध्यमेन सम्पूर्णराष्ट्रेण सह सम्बद्धाः इति अनुभवामः। भारतस्य विभिन्नभागेभ्यः जनानां उपलब्धीनां, प्रयत्नानाञ्च विषये श्रुत्वा प्रेरणादायी भवति" इति एकः निवासी अवदत्।

पीएम मोदी इत्यस्य विशेषकार्यक्रमं श्रुत्वा तेन ये सुझावाः विचाराः च स्वीक्रियताम् इति आमजनानाम् आग्रहः कृतः।