आङ्ग्ल-अन्तर्राष्ट्रीय-क्रीडकः २०१६ तमे वर्षे थ्री लायन्स्-दलस्य पतवारत्वेन नियुक्तः अभवत्, सः २०१८ तमस्य वर्षस्य फीफा-विश्वकप-सेमीफाइनल्, २०२२ तमे वर्षे क्वार्टर्-फायनल्, २०२० यूरो-अन्तिम-क्रीडायाः कृते च दलस्य नेतृत्वं कृतवान् परन्तु १९६६ तमे वर्षे देशस्य प्रथमं प्रमुखं ट्राफीं प्राप्तुं असफलः अभवत्

"यदि वयं विजयं न प्राप्नुमः तर्हि अहं सम्भवतः अत्र न भविष्यामि। एषः अन्तिमः अवसरः भवेत्। अहं मन्ये यत् प्रायः अर्धं राष्ट्रियप्रशिक्षकाः प्रतियोगितायाः अनन्तरं गच्छन्ति – अन्तर्राष्ट्रीयपदकक्रीडायाः स्वभावः एव अस्ति" इति साउथ्गेट् जर्मनपत्रिकायाः ​​समक्षं अवदत् BILD.

"अधुना अहं प्रायः अष्टवर्षेभ्यः अत्र अस्मि तथा च वयं समीपम् आगताः अतः अहं जानामि यत् भवान् जनसामान्यस्य पुरतः स्थित्वा 'कृपया किञ्चित् अधिकं कुरु' इति वक्तुं न शक्नोति, यतः कस्मिन्चित् समये जनाः हारिष्यन्ति faith in your message.यदि वयं महत् दलं भवितुम् इच्छामः अहं च शीर्षप्रशिक्षकः भवितुम् इच्छामि तर्हि भवद्भिः बृहत्क्षणेषु वितरणं कर्तव्यम्" इति थ्री लायन्स् मुख्यप्रशिक्षकः समाप्तवान्।

५३ वर्षीयः अद्यैव जर्मनीदेशं गतस्य दलस्य घोषणां कृतवान् तथा च मार्कस रैशफोर्ड, जैक् ग्रेलिश्, जेम्स् मैडिसन, हैरी मेगुएर् इत्यादीनां बृहत्तारकानां बहिष्कारः गैरेथस्य बहु आलोचनां कृतवान्।

इङ्ग्लैण्ड्-प्रशंसकाः प्रमुख-उपाधिं प्राप्तुं क्षुधार्ताः निराशाः च सन्ति तथा च यूरो-क्रीडा टोप्यां मधुरतरं पंखं भविष्यति यतः देशः पूर्वं कदापि स्पर्धायां विजयं न प्राप्तवान्।

बहुप्रतीक्षितस्य स्पर्धायाः कृते स्लोवेनिया-डेन्मार्क-सर्बिया-देशयोः सह एतत् दलं समूहे ग-समूहे आकृष्टम् अस्ति ।