मुम्बई, एयर इण्डिया इत्यनेन मंगलवासरे उक्तं यत्, दिल्लीनगरस्य मेट्रोस्थानकद्वये अन्तर्राष्ट्रीयविमानयात्रिकाणां चेक-इन-सुविधायै दिल्ली-मेट्रो-दिल्ली-विमानस्थानकयोः सह साझेदारी कृता अस्ति।

दिल्लीविमानस्थानके चेक-इन-समान-निक्षेपण-सुविधायाः कारणात् यात्रिकाः मेट्रो-स्थानके स्वस्य सामानं चेक-इन् कर्तुं शक्नुवन्ति, येन बहिःस्थानक-यात्रिकाणां कृते नगरस्य सामान-रहित-अन्वेषणस्य विकल्पः प्राप्यते

अस्मिन् काले दिल्लीमेट्रोरेलनिगमेन (DMRC) तथा दिल्ली अन्तर्राष्ट्रीयविमानस्थानकलिमिटेड (DIAL) इत्यनेन निर्मितस्य उन्नतस्वचालितमूलसंरचनायाः माध्यमेन तेषां सामानं विमाने सुरक्षितरूपेण भारितम् अस्ति

सम्प्रति घरेलुविमानयात्रायै उपलब्धा एषा सेवा अधुना अन्तर्राष्ट्रीयविमानयानानां कृते विस्तारिता भविष्यति, प्रातः ७ वादनतः रात्रौ ९ वादनपर्यन्तं दिल्लीमेट्रोस्थानकद्वये-- नवीनदिल्ली, शिवाजीक्रीडाङ्गणं च-- कार्यरतं भविष्यति इति एयर इण्डिया इत्यनेन विज्ञप्तौ उक्तम्।

तत्र अपि उक्तं यत् आन्तरिकयात्राकार्यक्रमेषु विमानस्य प्रस्थानात् १२ घण्टातः २ घण्टापूर्वं, अन्तर्राष्ट्रीयकार्यक्रमेषु प्रस्थानात् चतुःद्वयघण्टापूर्वं च चेक-इनं कर्तुं शक्यते।

मेट्रोरेलस्य आवृत्तिः १० निमेषाः भवति, दिल्लीविमानस्थानकस्य टर्मिनल् ३ इत्यत्र प्रस्थानस्तरं प्राप्तुं १९ निमेषाः भवन्ति, येन यात्रा द्रुततरं, उपद्रवरहितं च भवति इति विमानसेवा अवदत्।

"एषा उपक्रमः न केवलं दूरस्थस्थानात् आगच्छन्तः यात्रिकाणां कृते व्यय-प्रभावी विकल्पं प्रदाति अपितु विमानस्थानके भीडं नियन्त्रयितुं साहाय्यं करोति, येन अस्माकं सर्वेषां ग्राहकानाम् उत्तमः अनुभवः भवति। एषा उपक्रमः अस्माकं ग्राहकानाम् सुविधां महत्त्वपूर्णतया वर्धयिष्यति" इति राजेशः अवदत् डोगरा, एयर इण्डिया के मुख्य ग्राहक अनुभव अधिकारी।