पतंजलि आयुर्वेद लिमिटेड् इत्यस्य प्रतिनिधित्वेन वरिष्ठः अधिवक्ता मुकुल रोहतागी न्यायमूर्तिः हिमा कोहली इत्यस्य अध्यक्षतायां पीठं सूचितवान् यत् सोमवासरे एकं मीडिया-संस्थां प्रति दत्तं असोकनस्य “अति विक्षोभजनकं साक्षात्कारं” सः दृष्टवान्।

“सः (IMA अध्यक्षः) वदति यत् न्यायालयेन अस्मान् न्यायालये च दुर्भाग्यपूर्णवक्तव्यं दत्त्वा किमर्थं अङ्गुलीः कृताः ... .एतत् न्यायालयस्य कार्यवाहीयां प्रत्यक्षहस्तक्षेपः अस्ति” इति रोहतागी अवदत्।

“तत् अभिलेखे आनयन्तु। वयं तस्य निवारणं करिष्यामः” इति न्यायाधीशः अहसानुद्दीन अमानुल्लाहः अपि समाविष्टा पीठिका अवदत्।

स्वामी रामदेवस्य आचार्यबलकृष्णस्य च प्रतिनिधित्वं कुर्वन् रोहतागी इत्यनेन उक्तं यत् एच् आईएमए अध्यक्षस्य विरुद्धं अवमाननायाचनां आवेदनं प्रस्तावयिष्यति।

वरिष्ठवकीलः पतञ्जलिना प्रकाशितं सार्वजनिकक्षमायाचनं युक्तानां वृत्तपत्राणां सम्पूर्णं पृष्ठं अभिलेखे आनेतुं अनुमतिं याचितवान्।

सप्ताहद्वयानन्तरं विषयः अग्रे श्रवणार्थं गृहीतः भविष्यति।

पूर्वं शीर्षन्यायालयेन प्रश्नः कृतः यत् पतञ्जलिस्य मुद्रितक्षमायाचनानि विज्ञापनानाम् आकारस्य समानानि सन्ति वा इति।

सर्वोच्चन्यायालये दाखिले शपथपत्रे उत्तराखण्डसर्वकारेण उक्तं यत् तस्य राज्यानुज्ञापत्रप्राधिकरणेन रामदेवस्य, बालकृष्णस्य, दिव्याफार्मेसीस्य, पतञ्जली आयुर्वेदलिमिटेडस्य च विरुद्धं औषधविज्ञापनकानूनस्य पुनः पुनः उल्लङ्घनस्य कृते शिकायतां दातुं अनुमतिः दत्ता अस्ति तथा च तस्य निर्माणस्य अनुज्ञापत्रं निलम्बितम् अस्ति तेषां उत्पादानाम् १४ ।

भारतीयचिकित्सासङ्घः पतञ्जलिविरुद्धं औषध-जादू-उपाय (आपत्तिजनकविज्ञापन) अधिनियमस्य, १९५४ - यत् मधुमेहः, हृदयरोगाः, उच्च-नीचः च समाविष्टाः, निर्दिष्ट-रोगाणां विकारानाञ्च उपचारार्थं कतिपयानां उत्पादानाम् विज्ञापनं निषिद्धं - उल्लङ्घनस्य कारणेन कार्यवाहीम् आग्रहीतवान् रक्तचापः स्थूलता च ।

आयुर्वेदिककम्पनी पूर्वं शीर्षन्यायालयस्य समक्षं एकं उपक्रमं कृतवती यत् सा स्वस्य उत्पादानाम् औषधप्रभावशीलतायाः दावान् कृत्वा किमपि आकस्मिकं वक्तव्यं न करिष्यति वा कानूनस्य उल्लङ्घनेन विज्ञापनं वा ब्राण्ड् वा न करिष्यति तथा च औषधव्यवस्थायाः विरुद्धं किमपि वक्तव्यं न विमोचयिष्यति मीडिया i किमपि रूपम्।