पटना, बिहारसर्वकारेण मंगलवासरे उक्तं यत् ये विद्यालयशिक्षकाः ३० जूनतः पूर्वं अनिवार्यरूपेण सेवानिवासीयप्रशिक्षणं न प्राप्नुयुः तेषां वेतनस्य अग्रिमवार्षिकवृद्धिः न प्राप्स्यति।

राज्यस्य शिक्षाविभागेन सर्वेषां जिलाशिक्षापदाधिकारिणां (डीईओ) निर्देशः अपि दत्तः यत् यावत् सद्यः नियुक्ताः १.८७ लक्षं 'अनन्यशिक्षकाणां' पदस्थापनप्रक्रिया सम्पन्नं न भवति तावत् विद्यालयशिक्षकाणां कृते ताजाः स्थानान्तरणस्य आदेशः न निर्गन्तुं।

पंचायतशिक्षकाः अथवा 'नियोजित' शिक्षकाः, ये स्वकक्षतापरीक्षां क्लियर कृतवन्तः, तेषां नाम बिहारे 'एक्सक्लूसिव टीचर्स' इति भवति, तेषां नियमितं सरकारीकर्मचारीत्वं भवति।

शिक्षाविभागस्य अतिरिक्तमुख्यसचिवः एस सिद्धार्थः एकस्मिन् पत्रे मंगलवासरे डीईओ-संस्थाभ्यः निर्देशं दत्तवान् यत् ये शिक्षकाः स्वस्वक्षेत्रेषु अनिवार्यरूपेण सेवारतनिवासप्रशिक्षणे न उपस्थिताः सन्ति तेषां पहिचानं कुर्वन्तु तथा च अस्मिन् वर्षे ३० जूनतः पूर्वं प्रशिक्षणकार्यक्रमे उपस्थिताः भवेयुः इति सुनिश्चितं कुर्वन्तु।

"राज्ये अद्यावधि (२०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्कात् अद्यपर्यन्तं) प्रायः ६ लक्षं सर्वकारीयशिक्षकाः स्वस्य अनिवार्यसेवायां आवासीयप्रशिक्षणकार्यक्रमे उपस्थिताः सन्ति। परन्तु अद्यापि बहुसंख्याकाः सर्वकारीयशिक्षकाः सन्ति ये अद्यापि तस्मिन् अपि न उपस्थिताः पुनः पुनः निर्देशाः दत्ताः यदि ते २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कात् पूर्वं प्रशिक्षणकार्यक्रमे उपस्थिताः न भविष्यन्ति तर्हि तेषां वेतनस्य अग्रिमवार्षिकवृद्धेः अधिकारः न भविष्यति" इति पत्रे पठितम्।

राज्यसर्वकारस्य राज्यशैक्षिकसंशोधनप्रशिक्षणपरिषद् (एससीईआरटी) पुरातनस्य अपि च नवनियुक्तानां शिक्षकाणां कृते आवासीयप्रशिक्षणकार्यक्रमानाम् आयोजनं कुर्वन् अस्ति। राज्ये सर्वकारस्य ७८ केन्द्रेषु शिक्षकाणां प्रशिक्षणस्य आयोजनं क्रियते।

"शिक्षकाणां कृते सेवायां आवासीयप्रशिक्षणं तेषां ज्ञानं ताजगीं कर्तुं तथा च तस्य निशानपर्यन्तं स्थापयितुं महत्त्वपूर्णम् अस्ति। एससीईआरटी इत्यस्य उद्देश्यं शिक्षकानां सेवापूर्वं सेवायां च प्रशिक्षणस्य आयोजनं, मध्ये नवीनशैक्षिकप्रविधिप्रथानां विकासः प्रसारणं च अस्ति तान्" इति विभागस्य एकः वरिष्ठः अधिकारी नाम न प्रकाशयितुं शर्तं कृतवान्।