'कोलकाता-राजकुमारः' इति नाम्ना अपि प्रसिद्धः गांगुली भारतस्य कुशलतमानां क्रिकेट्-क्रीडकानां मध्ये एकः इति व्यापकतया प्रसिद्धः अस्ति, यः एम.एस.धोनी, हरभजनसिंहः, जहीरखानः इत्यादीनां अनेकानाम् सफलानां क्रीडकानां पोषणार्थं स्वस्य भूमिकायाः ​​कृते प्रसिद्धः अस्ति

भारतीयक्रिकेट्-क्रीडायाः 'दादा' १९९६ तमे वर्षे लॉर्ड्स्-क्लबस्य स्मरणीय-टेस्ट्-पदार्पण-शतकस्य चतुर्वर्षेभ्यः अनन्तरं २००० तमे वर्षे कप्तानः अभवत्, युवराज-सिंह-मोहम्मद-कैफ-इत्यादीनां युवानां प्रतिभानां संस्कारं कृत्वा दबावेन तेषां परीक्षणं कर्तुं आरब्धवान्

गांगुली इत्यस्य नेतृत्वे भारतं स्वगृहे आस्ट्रेलिया-विरुद्धं २-१ इति स्कोरेन सीमा-गावस्कर-ट्राफी-क्रीडायां प्रसिद्धतया विजयं प्राप्तवान् । २००२ तमे वर्षे एकः प्रतिष्ठितः क्षणः अभवत् यदा 'दादा' नेट्वेस्ट् ट्राफी-अन्तिम-क्रीडायां इङ्ग्लैण्ड्-विरुद्धं भारतस्य नाटकीय-पुनरागमन-विजयानन्तरं लॉर्ड-बाल्कनी-मध्ये स्वस्य जर्सी-इत्येतत् अपसारितवान् ततः सः भारतं २००३ तमे वर्षे एकदिवसीयविश्वकपस्य अन्तिमपर्यन्तं नेतवान्, यत्र ते आस्ट्रेलियादेशेन पराजिताः अभवन् ।

गांगुली इण्डियन प्रीमियरलीग (IPL) इत्यस्मिन् समये कोलकाता नाइट् राइडर्स् (KKR) इत्यस्य नेतृत्वं अपि कृतवान् तथा च फ्रेञ्चाइजः तेषां पूर्वकप्तानस्य कामनाम् अकरोत् तथा च X इत्यत्र तेषां पदस्य शीर्षकं "महाराज। दादा। कोलकाता-राजकुमारः। जन्मदिनस्य शुभकामना, सौरव गांगुली" इति " " .

"अद्य वयं यत्र स्मः तत्र #IndianCricketTeam इत्यस्य विकासे अस्य वयस्कस्य एकः बृहत् हस्तः। एकः अतीव #HAPPYBIRTHDAY किंवदंती @SGanguly99 भवतः अग्रे स्वस्थजीवनस्य कामना # दादा" इति मुनाफ पटेलः अवदत्।

"भवन्तः सन्ति, भवन्तः आसन्, भवन्तः सर्वदा प्रेरणादायकाः भविष्यन्ति। भवन्तं दादा प्रेम करोमि तथा च भवन्तं जन्मदिनस्य बहु शुभकामनाम् अददामि" इति पूर्वक्रिकेट्-क्रीडकः मनोजतिवारी अवदत्।

गांगुली २००८ तमे वर्षे अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायाः निवृत्तेः घोषणां कृत्वा २०१२ पर्यन्तं इण्डियन-प्रीमियर-लीग्-क्रीडायां क्रीडितः ।भारतस्य कृते ११३ टेस्ट्-क्रीडासु ३११ एकदिवसीय-क्रीडासु च भागं गृहीतवान्, १८,५७५ अन्तर्राष्ट्रीय-रनाः सञ्चितवान्

पश्चात् सः क्रिकेट्-प्रशासकः अभवत्, प्रथमं बङ्गालस्य क्रिकेट्-सङ्घस्य नेतृत्वं कृतवान्, ततः भारते क्रिकेट्-नियन्त्रणमण्डलस्य अध्यक्षत्वेन कार्यं कृतवान् ।