मुम्बई (महाराष्ट्र) [भारत], तेषां विशालस्य मोटस्य विवाहस्य पूर्वं अनन्त अम्बानी-राधिका मर्चन्ट्-योः 'मोसालु'-समारोहस्य आश्चर्यजनक-दृश्यानि प्रदर्शितानि सन्ति।

परिवारेण स्वस्य मुम्बईनिवासस्थाने एण्टिलिया इत्यत्र अस्य शानदारस्य आयोजनस्य आयोजनं कृतम्।

आयोजनस्य दृश्येषु परिवारेण साझाः आश्चर्यजनकाः अलङ्काराः, सुखदक्षणाः च दृश्यन्ते ।

अन्टिलिया रङ्गप्रकाशैः, पुष्पैः, सुवर्णैः अलङ्कारैः च सुन्दरं अलङ्कृतम् आसीत् ।

उज्ज्वलवर्णाः, स्फुरद्प्रकाशाः च उत्सवस्य आनन्ददायकं च वातावरणं निर्मितवन्तः, येन समारोहः अधिकं विशेषः अभवत् ।

मोसालु गुजरातीसंस्कृतौ एकः विशेषः समारोहः अस्ति यः विवाहात् कतिपयदिनानि पूर्वं भवति ।

अस्मिन् कार्यक्रमे नीता अम्बानी इत्यस्याः माता पूर्णिमा दलालः, भगिनी ममता दलालः च सहितः परिवारः दम्पत्योः उपहारैः शुभकामनाभिः च आशीर्वादं दातुं आगतवान् । एषा परम्परा परिवारस्य वरस्य मातुः पक्षस्य प्रेम्णः समर्थनं च दर्शयति ।

अनन्तस्य मामाः तेषां परिवारैः च तस्मै राधिकाय च 'मामेरु' इति दत्तवन्तः, ये वस्त्रं, आभूषणं, मिष्टान्नं इत्यादयः पारम्परिकाः उपहाराः सन्ति । राधिकायाः ​​मातुलः अपि तस्याः कृते मिष्टान्नं उपहारं च दत्तवान्, येन सुखदः अवसरः वर्धितः ।

मुकेश अम्बानी, नीता अम्बानी, तेषां बालकाः च--आकाशः, श्लोकः, ईशा, आनन्दपिरामलः च सर्वे तत्र आसन्, दम्पत्योः सुखस्य भागं गृह्णन्ति स्म ।