मुम्बई, अमेरिकनमाध्यमव्यक्तित्वं भगिन्यौ किम कार्दशियन, क्लो कार्दशियन च शुक्रवासरे मुम्बईनगरे भवितुं निश्चिते अनन्त अम्बानी-राधिका मर्चन्ट्-योः भव्यविवाहे भागं ग्रहीतुं भारते सन्ति।

सामाजिकमाध्यमेषु प्रसारितानां भिडियानां अनुसारं ४३ वर्षीयः किमः ४० वर्षीयः क्लो च शुक्रवासरे प्रातःकाले स्वकर्मचारिभिः सुरक्षाविवरणेन च अत्र अवतरतः।

एकस्मिन् भिडियायां किमः विमानस्थानकात् निर्गत्य बहिः प्रतीक्षमाणानां पपराजी-जनानाम् कृते द्रुततरङ्गं ददाति स्म, क्लो-इत्यनेन सह तस्याः अनुसरणं कृत्वा ते कार-मध्ये पदानि स्थापयन्ति स्म

किम भारतं आगत्य स्वस्य इन्स्टाग्राम स्टोरीज इत्यत्र अपि विडियो, फोटो च श्रृङ्खलां साझां कृतवती । किम-क्लो-योः देशस्य प्रथमयात्रा इति मीडिया-सञ्चारमाध्यमेषु उक्तम् ।

एकस्मिन् भिडियायां कार्दशियन-भगिनीनां सुरक्षाकर्मचारिणः स्वचित्रं क्लिक् कृत्वा रील्-निर्माणे व्यस्ताः पपराजी-जनाः कारस्य कृते मार्गं कल्पयितुं आग्रहं कुर्वन् दृश्यन्ते

सा अस्य क्लिप् इत्यस्य शीर्षकं लिखितवती यत् - भारतीयध्वजेन सह "हाय" इति ।

एकस्मिन् इन्स्टाग्राम-कथायां किमः "धन्यवादः!" होटेलस्य कर्मचारिणां हार्दिकं स्वागतं कृत्वा ललाटे 'टीका' स्थापयित्वा शालं तथैव पुष्पगुच्छं च प्रदत्तवन्तः

अग्रिमेषु स्लाइड्-मध्ये सा भगिन्यः स्वकक्षं प्रति नेतुम् कर्मचारिभिः सह होटेले अलङ्कारस्य झलकानि स्थापितवन्तः यतः तेषां हस्तेषु 'दिया'-पुष्पैः अलङ्कृतानि साल्वर्स-वस्त्राणि धारयन्ति स्म

क्लो इत्यनेन स्वस्य इन्स्टाग्राम स्टोरीज इत्यत्र साझाकृते विडियोमध्ये कैमरे, लाइट्, माइक्रोफोन् च सह एकः निर्माणदलः भगिनीयुगलस्य परितः अनुसरणं कुर्वन् दृष्टः।

विवाहपूर्वं चतुर्मासानां तारा-सम्पन्नस्य उत्सवस्य अनन्तरं एशिया-देशस्य धनी-पुरुषस्य मुकेश-अम्बानी-महोदयस्य कनिष्ठपुत्रः अनन्त-अम्बानी फार्मा-टाइकून्-वीरेन्-शैला-मर्चन्ट्-योः पुत्री राधिका-मर्चन्ट्-इत्यनेन सह विवाहं करिष्यति

अन्ये अपि कतिपये उल्लेखनीयाः प्रसिद्धाः जनाः अपि अस्य उत्सवस्य भागः भविष्यन्ति । गुरुवासरे अभिनेत्री प्रियङ्का चोपड़ा जोनास् विवाहे भागं ग्रहीतुं स्वगायकपतिना निक जोनास् इत्यनेन सह मुम्बईनगरं प्राप्तवती।

विवाहपूर्वस्य उत्सवस्य आरम्भः मार्चमासे गुजरातस्य जामनगरे अभवत् यत्र पॉप् दिवा रिहान्ना तथा च त्रयः खानः -- शाहरुखः, सलमानः, आमिरः च -- अक्षयकुमारः, करीना कपूरखानः, दीपिका पादुकोणः, आलिया भट्टः च सह प्रदर्शनस्य साक्षी आसीत्

जूनमासे विदेशेषु अपि उत्सवः निरन्तरं भवति स्म यदा अतिथयः इटलीदेशस्य दक्षिणदिशि च विलासिनीयानयात्रायां प्रवृत्ताः आसन्, तत्र बैकस्ट्रीट्-बॉयस्, गायिका केटी पेरी, इटालियन-टेनर-आन्द्रिया बोसेल्लि च मञ्च-अभिनयः अभवन्

गतसप्ताहे मुम्बईनगरे 'संगीत'समारोहे गायकः गीतकारः जस्टिन बीबरः स्वस्य प्रदर्शनं कृतवान् ।

शुक्रवासरे विवाहः मुम्बईनगरस्य जियो वर्ल्ड कन्वेन्शन सेण्टर् इत्यत्र भविष्यति, तदनन्तरं परदिनेषु रात्रिभोजनस्य स्वागतं भविष्यति।

कार्दशियन-समूहस्य अतिरिक्तं, अस्मिन् आडम्बरे यूके-देशस्य पूर्वप्रधानमन्त्री बोरिस् जॉन्सन्, टोनी ब्लेयरः, भविष्यवादी पीटर डायमण्डिस्, कलाकारः जेफ् कून्स्, आत्मसहायताप्रशिक्षकः जे शेट्टी, अमेरिकी-देशस्य पूर्वविदेशसचिवः जॉन् केरी, कनाडादेशस्य पूर्वप्रधानमन्त्री स्टीफन् हार्परः च उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति , इति सूत्रैः उक्तम् ।

भारतीयचलच्चित्रनटकाः अमिताभबच्चनः, ऐश्वर्यारायबच्चनः, जान्हवीकपूरः, सारा अलीखानः, रामचरणः च अपि उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति ।

अनन्त राधिका च गतजनवरीमासे पारम्परिकसमारोहे नियोजितौ।