पहलगाम (जम्मू-कश्मीर) [भारत], अनन्तनागजिल्लाप्रशासनं 29 जूनतः आरभ्य अमरनाथयात्रायाः पूर्वं तीर्थयात्रिकाणां कृते व्यापकतया सज्जतां कुर्वन् अस्ति।

ततः पूर्वं शनिवासरे उपराज्यपालः मनोजसिन्हा श्रीनगरस्य राजभवने अमरनाथस्य 'प्रथमपूजा' इत्यत्र वस्तुतः भागं गृहीतवान्, येन वार्षिक अमरनाथयात्रायाः आरम्भः अभवत्।

वीडियो सम्मेलनस्य माध्यमेन सः पवित्रयात्रायाः समर्पणं समर्थनं च प्रकटितवान्, विश्वासस्य एकतायाः च महत्त्वं बोधयन्।

यात्रायाः पूर्वं क्रियमाणानां व्यवस्थानां विषये ए.एन.आइ. सुरक्षाव्यवस्था अपि कृता अस्ति..."

जम्मू-नगरस्य अपर-पुलिस-महानिदेशकः आनन्दजैनः शुक्रवासरे उक्तवान् यत् सः भक्तानां कृते सुचारुः, सुरक्षितः, सफलः च तीर्थयात्रां सुनिश्चितं करिष्यति, अमरनाथयात्रायाः कृते कृतानां व्यवस्थानां समीक्षां पुलिसं कुर्वती अस्ति इति च अवदत्।

"अमरनाथयात्रायाः कृते कृतानां व्यवस्थानां समीक्षां कुर्मः। वयं कट-ऑफ-समयानां कार्यान्वयनम् सुनिश्चितं करिष्यामः येन तस्याः यात्रायाः जम्मू-कश्मीर-देशं प्रति गन्तुं गन्तुं च प्रवाहः सुचारुः भवति। अधिकाः पुलिस-यातायात-पुलिसः मार्गेषु नियोजिताः भविष्यन्ति।" ये निर्माणाधीना सन्ति" इति जम्मू एडीजीपी एएनआई इत्यस्मै अवदत्।

गृहमन्त्रालयस्य अनुसारं जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रेण अमरनाथयात्रा भक्तानां कृते सुरक्षिता, आरामदायका च कर्तुं महत्त्वपूर्णाः उपक्रमाः कृताः सन्ति। गतवर्षे ४.५ लक्षाधिकाः भक्ताः पवित्रदर्शनं कृतवन्तः ।

श्री अमरनाथयात्रा हिन्दुनां कृते वार्षिकं महत्त्वपूर्णा तीर्थयात्रा अस्ति या अस्मिन् वर्षे जूनमासस्य २९ दिनाङ्के आरभ्य १९ अगस्तदिनाङ्के समाप्तं भविष्यति।

अमरनाथयात्रायां जम्मू-कश्मीरे अमरनाथगुहातीर्थं प्रति चुनौतीपूर्णं पदयात्रा भवति । अस्मिन् यात्रायां प्रतिवर्षं लक्षशः भक्ताः आकर्षयन्ति, येन सुरक्षा महत्त्वपूर्णा चिन्ता भवति ।

प्रायः ४५ दिवसान् यावत् चलति वार्षिकयात्रा जम्मू-कश्मीरे हाले आतङ्कवादीनां आक्रमणानां मध्यं सर्वकारस्य प्रमुखचिन्ता अस्ति।

प्रशासनं तीर्थयात्रिकाणां सुरक्षां कल्याणं च सुनिश्चित्य कोऽपि शिलाखण्डं अपरिवर्तितं न त्यजति, सुरक्षाचिन्तानां वर्धितानां मार्गस्य चुनौतीपूर्णभूभागस्य च मध्ये।