बार्सिलोना [स्पेन्], द्वितीयप्रकारस्य मधुमेहरोगिणां उपवासस्य ग्लूकोजस्य स्तरः वर्धितः इति तथ्यं तेषां कृते अत्यन्तं भ्रान्तिकारकेषु अन्यतमम् अस्ति एतस्य कारणं यत् एतेषु इन्सुलिन् प्रतिरोधकव्यक्तिषु यकृत् ग्लूकोजं उत्पादयति, एषा प्रक्रिया अद्यापि वैज्ञानिकानां कृते अनेके अनुत्तरितविषयान् उत्थापयति

अस्य तन्त्रस्य विषये अस्माकं ज्ञाने महत्त्वपूर्णाः विकासाः अधुना एकस्मिन् समीक्षापत्रे प्रस्तुताः सन्ति यत् Trends in Endocrinology & Metabolism इति पत्रिकायां प्रकाशितम् आसीत्। विश्वस्वास्थ्यसङ्गठनेन (WHO) एकविंशतिशताब्द्याः महामारीषु अन्यतमं इति सूचीकृतं द्वितीयप्रकारस्य मधुमेहमेलिटसविरुद्धे युद्धे एतत् नवीनचिकित्सालक्ष्याणां आविष्कारे अपि सहायकं भवति

यूबी जैवचिकित्सासंस्था (IBUB), सैण्ट् जोआन् डी डेउ शोधसंस्था (IRSJD), बार्सिलोनाविश्वविद्यालये औषधशास्त्रस्य खाद्यविज्ञानस्य च संकायः, मधुमेहस्य तथा संबद्धचयापचयरोगाणां जैवचिकित्सासंशोधनजालस्य केन्द्रं (CIBERDEM), तथा च... प्रोफेसर मनुएल वाज्केज्-कैरेरा अध्ययनस्य नेतारः सन्ति । विशेषज्ञाः एम्मा बैरोसो, जेवियर जुराडो-एगुइलर, जेवियर पालोमर (UB-IBUB-IRJSJD-CIBERDEM) च तथा च लौसेन् विश्वविद्यालयस्य (स्विट्ज़र्लैण्ड्) प्रोफेसरः वाल्टर वाहली इत्ययं कार्ये सम्मिलितः अस्तिद्वितीयप्रकारस्य मधुमेहमेलिटसः एकः अधिकाधिकः सामान्यः दीर्घकालीनः रोगः अस्ति यस्य परिणामेण शरीरे इन्सुलिनप्रतिक्रियायाः अभावात् परिसञ्चरितग्लूकोजस्य उच्चस्तरः -- कोशिकीयशक्तिइन्धनः -- भवति अस्य अङ्गक्षतिः तीव्रः भवितुम् अर्हति, विश्वे प्रभावितजनसङ्ख्यायाः उच्चप्रतिशतम् अस्य निदानं न्यूनं भवति इति अनुमानितम् ।

रोगिषु यकृत् मध्ये ग्लूकोजसंश्लेषणमार्गः (gluconeogenesis) अतिसक्रियः भवति, एषा प्रक्रिया मेट्फॉर्मिन् इत्यादिभिः औषधैः नियन्त्रयितुं शक्यते "अधुना एव यकृतस्य ग्लूकोनियोजेनेसिसस्य नियन्त्रणे सम्बद्धाः नवीनाः कारकाः चिह्निताः। उदाहरणार्थं अस्माकं समूहेन कृते अध्ययने ज्ञातं यत् वृद्धिभेदकारककारकः (GDF15) यकृत् ग्लूकोनियोजेनेसिस् इत्यस्मिन् सम्बद्धानां प्रोटीनानां स्तरं न्यूनीकरोति" इति प्रोफेसरः मैनुअल् वाज्केज्-कैरेरा (1999) इति वदति। यूबी इत्यस्य औषधविज्ञानं, विषविज्ञानं, चिकित्सारसायनशास्त्रं च विभागात् ।

अस्य विकृतिविरुद्धं युद्धे प्रगतिः कर्तुं TGF-b इत्यादीनां मार्गानाम् अग्रे अध्ययनं अपि आवश्यकं भविष्यति, यत् चयापचयविकार-सम्बद्धस्य वसायुक्तस्य यकृत्-रोगस्य (MASLD) प्रगतेः कृते सम्बद्धम् अस्ति, यत् अतीव प्रचलितं विकृतिः प्रायः सह-अस्तित्वं प्राप्नोति द्वितीयप्रकारस्य मधुमेहरोगेण सह । "TGF-b यकृत् रेशेः प्रगतेः अत्यन्तं प्रासंगिकं भूमिकां निर्वहति तथा च सः एकः महत्त्वपूर्णः कारकः अभवत् यः यकृतस्य ग्लूकोनियोजेनेसिसस्य वर्धने योगदानं दातुं शक्नोति तथा च, अतः, प्रकार 2 मधुमेह मेलिटसस्य कृते। अतः, TGF- इत्यस्य संलग्नतायाः अध्ययनम् यकृतस्य ग्लूकोनियोजेनेसिसस्य नियमने ख मार्गः उत्तमं ग्लाइसेमिकनियन्त्रणं प्राप्तुं साहाय्यं कर्तुं शक्नोति", इति वाज्केज्-कैरेरा बोधयति ।परन्तु ग्लूकोनियोजेनेसिसस्य नियमनं सुधारयितुम् एकस्मिन् कारकस्य उपरि कार्यं करणं रोगस्य पर्याप्तनियन्त्रणार्थं पर्याप्तं चिकित्सारणनीतिः न दृश्यते

"द्वितीयप्रकारस्य मधुमेहमेलिटसस्य दृष्टिकोणं सुधारयितुम् अन्तर्गतविभिन्नकारकाणां विचारं कर्तुं शक्नुवन्ति इति संयोजनचिकित्सानां परिकल्पनां कर्तुं समर्थः भवितुम् अर्हति" इति वाज्केज्-कैरेरा वदति

"अद्यत्वे अनेके अणुः सन्ति -- TGF-b, TOX3, TOX4 इत्यादयः -- ये रोगिणां कल्याणं सुधारयितुम् भविष्यस्य रणनीतयः परिकल्पयितुं चिकित्सालक्ष्याः इति गणयितुं शक्यन्ते। तेषां प्रभावकारिता सुरक्षा च तेषां चिकित्सासफलतां निर्धारयिष्यति। वयं न शक्नुमः तथ्यं नष्टं कुर्वन्ति यत् द्वितीयप्रकारस्य मधुमेहमेलिटसस्य यकृतस्य ग्लूकोनियोजेनेसिसस्य अतिसक्रियीकरणस्य नियन्त्रणे अतिरिक्ता कठिनता भवति: उपवासस्थितौ ग्लूकोजं उपलब्धं कर्तुं एषः प्रमुखः मार्गः अस्ति, अनेकैः कारकैः सूक्ष्मरूपेण संयोजितः भवति तथा च एतेन नियमनं कठिनं भवति", सः योजयति।रोचकं तत् अस्ति यत् कोविड्-१९-रोगेण चिकित्सालये स्थापितेषु रोगिषु ग्लूकोनियोजेनेसिसस्य नियन्त्रणे सम्बद्धाः अन्ये कारकाः अपि चिह्निताः सन्ति येषु ग्लूकोजस्य स्तरः अधिकः आसीत् । "कोविड्-१९-रोगेण आस्पतेषु निहितानाम् रोगिषु हाइपरग्लाइसीमिया अतीव प्रचलितः आसीत्, यत् यकृत्-ग्लूकोनियोजेनेसिस्-सम्बद्धानां प्रोटीनानां सक्रियताम् प्रेरयितुं सार्स-कोव्-२ इत्यस्य क्षमतायाः सह सम्बद्धं दृश्यते" इति विशेषज्ञः टिप्पणीं करोति

यकृत्-ग्लूकोनियोजेनेसिसं न्यूनीकरोति इति द्वितीयप्रकारस्य मधुमेहस्य चिकित्सायाः सर्वाधिकं विहितस्य औषधस्य मेट्फॉर्मिन् इत्यस्य क्रियातन्त्रम् अद्यापि पूर्णतया न ज्ञातम् अधुना ज्ञातं यत् औषधं माइटोकॉन्ड्रिया इलेक्ट्रॉनपरिवहनशृङ्खलायाः परिसरचतुर्थस्य निरोधद्वारा ग्लूकोनियोजेनेसिसं न्यूनीकरोति । कोशिका ऊर्जाचयापचयस्य संवेदकस्य AMPK प्रोटीनस्य सक्रियीकरणद्वारा अधुना यावत् ज्ञातानां शास्त्रीयप्रभावेभ्यः स्वतन्त्रं तन्त्रम् अस्ति ।

"मेटफार्मिन् द्वारा माइटोकॉन्ड्रिया परिसर IV क्रियाकलापस्य निरोधः -- न तु जटिल I यथा पूर्वं चिन्तितम् -- यकृत् ग्लूकोज संश्लेषणार्थं आवश्यकानां उपधाराणां उपलब्धतां न्यूनीकरोति" इति वाज्केज्-कैरेरा वदतितदतिरिक्तं मेट्फॉर्मिन् आतङ्कस्य उपरि स्वस्य प्रभावस्य माध्यमेन ग्लूकोनियोजेनेसिसम् अपि न्यूनीकर्तुं शक्नोति, येन परिवर्तनं भवति यत् अन्ततः यकृते यकृत् ग्लूकोजस्य उत्पादनं क्षीणं करोति "एवं मेट्फार्मिन् आतङ्के ग्लूकोजस्य अवशोषणं उपयोगं च वर्धयति, तथा च पोर्टल शिराद्वारा यकृत्-पर्यन्तं प्राप्ते ग्लूकोनियोजेनेसिसं निरोधयितुं समर्थाः चयापचयद्रव्याणि जनयति। अन्ते मेट्फॉर्मिन् आन्तरे GLP-1 इत्यस्य स्रावं अपि उत्तेजयति, यत् यकृत् ग्लूकोनियोजेनेसिस् निरोधात्मकं पेप्टाइड् अस्ति यत् तस्य मधुमेहविरोधी प्रभावे योगदानं ददाति" इति सः स्पष्टीकरोति स्म ।