कैलिफोर्निया [अमेरिका], अग्नाशयस्य कर्करोगः नित्यं चिकित्साप्रतिरोधस्य कारणात् विशेषतया आक्रामकः चुनौतीपूर्णः च घातकः अस्ति । एषः प्रतिरोधः परितः ऊतकस्य रासायनिकसंरचनायाः सह सम्बद्धः अस्ति तथा च घातककोशिकानां परितः ऊतकस्य भौतिककठोरतायां सम्बद्धः इति स्टैन्फोर्ड-नगरस्य अध्ययनेन ज्ञातम्

तेषां शोधं दर्शयति यत् एषः प्रतिरोधः अतिक्रान्तः भवितुम् अर्हति तथा च अग्नाशयस्य कर्करोगस्य नवीनचिकित्सानां सम्भाव्यलक्ष्याणि चिनोति । नेचर मटेरियल्स् इति पत्रिकायां प्रकाशितम् ।

"अस्माभिः ज्ञातं यत् कठोरतर ऊतकेन अग्नाशयस्य कर्करोगकोशिकानां रसायनचिकित्सायाः प्रतिरोधकत्वं भवितुम् अर्हति, यदा तु मृदुतर ऊतकेन कर्करोगकोशिकाः रसायनचिकित्सायाः प्रति अधिकं प्रतिक्रियाशीलाः अभवन्" इति स्टैन्फोर्ड-नगरस्य सामग्रीविज्ञानस्य अभियांत्रिकीशास्त्रस्य च प्राध्यापिका, पत्रस्य वरिष्ठलेखिका च सारा हेलशोर्न् अवदत् "एते परिणामाः भविष्यस्य औषधविकासाय रोमाञ्चकारीं नूतनां दिशां सूचयन्ति यत् रसायनप्रतिरोधं दूरीकर्तुं सहायकं भवति, यत् अग्नाशयकर्क्कटस्य प्रमुखं नैदानिकचुनौत्यम् अस्ति।"शोधकर्तारः अग्नाशयस्य नली एडेनोकार्सिनोमा इति कर्करोगे स्वप्रयत्नाः केन्द्रीकृतवन्तः, यः अग्नाशयस्य नलिकासु आस्तरणं कुर्वतीषु कोशिकासु आरभ्यते, अग्नाशयस्य कर्करोगस्य ९०% भागं भवति एतेषु कर्करोगेषु कोशिकानां मध्ये कोशिकाबाह्यमात्रिका इति नाम्ना प्रसिद्धं पदार्थजालं उल्लेखनीयतया कठोरतरं भवति । वैज्ञानिकाः सिद्धान्तं कृतवन्तः यत् एषः कठोरः पदार्थः भौतिक-अवरोधस्य कार्यं करोति, रसायनचिकित्सा-औषधानां कर्करोगकोशिकासु न गन्तुं निवारयति, परन्तु अस्मिन् विचारे आधारिताः उपचाराः मनुष्येषु प्रभाविणः न अभवन्

हेल्शॉर्न् इत्यनेन पत्रस्य प्रमुखलेखकेन पीएचडी-छात्रेण बाउर लेसावेज् इत्यनेन सह कार्यं कृत्वा बाह्यकोशिकीय-मात्रिकायां एतेषां परिवर्तनानां अध्ययनार्थं, अग्नाशय-कर्क्कट-कोशिकासु तेषां प्रभावं अधिकतया अवगन्तुं च नूतन-प्रणाली विकसिता तेषां कृते अग्नाशयस्य अर्बुदस्य स्वस्थस्य अग्नाशयस्य ऊतकस्य च जैवरासायनिक-यान्त्रिक-गुणानां अनुकरणं कृत्वा त्रि-आयामी-सामग्रीणां डिजाइनं कृतम्, अग्नाशय-कर्क्कट-रोगिणां कोशिकानां संवर्धनार्थं च तेषां उपयोगः कृतः, यत् तेषां कृते स्टैन्फोर्ड-मेडिसिन्-संस्थायाः मौरीन्-लाइल्स-डी-अम्ब्रोजिओ-प्रोफेसर-केल्विन्-कुओ-इत्यस्मात् प्राप्तम् .

"अस्माभिः एकं डिजाइनर-मात्रिकं निर्मितम् यत् अस्मान् एतस्य विचारस्य परीक्षणं कर्तुं शक्नोति यत् एताः कर्करोगकोशिकाः स्वपरिवेष्टित-मात्रिकायां रासायनिक-संकेतानां यांत्रिक-गुणानां च प्रतिक्रियां ददति स्यात्" इति हेल्शॉर्न् अवदत्स्वस्य नूतनव्यवस्थायाः उपयोगेन शोधकर्तारः कर्करोगकोशिकासु कतिपयानां प्रकाराणां ग्राहकानाम् चयनात्मकरूपेण सक्रियीकरणं कृत्वा स्वस्य डिजाइनर-मात्रिकायाः ​​रासायनिक-भौतिक-गुणानां समायोजनं कृतवन्तः तेषां ज्ञातं यत् अग्नाशयस्य कर्करोगस्य रसायनचिकित्सायाः प्रतिरोधकत्वं प्राप्तुं द्वे वस्तूनि आवश्यकानि सन्ति : शारीरिकरूपेण कठोरः बाह्यकोशिकीयः आकृतिः तथा च हाइलूरोनिक-अम्लस्य उच्चमात्रा - एकः बहुलकः यः बाह्यकोशिकीय-मात्रिकायाः ​​कठोरीकरणे सहायकः भवति तथा च CD44 इति ग्राहकस्य माध्यमेन कोशिकाभिः सह अन्तरक्रियां करोति

प्रारम्भे हाइलूरोनिक अम्लेन पूर्णे कठोरमात्रे अग्नाशयस्य कर्करोगकोशिकाः रसायनचिकित्सायाः प्रतिक्रियां ददति स्म । परन्तु एतेषु परिस्थितिषु किञ्चित्कालानन्तरं कर्करोगकोशिकाः रसायनचिकित्सायाः प्रतिरोधकताम् अवाप्तवन्तः - ते कोशिकाझिल्लीयां प्रोटीनानि निर्मितवन्तः ये रसायनचिकित्सायाः औषधानि प्रभावितुं पूर्वं शीघ्रमेव बहिः पम्पं कर्तुं शक्नुवन्ति स्म शोधकर्तारः पश्यन्ति यत् ते कोशिकानां मृदुतर-मात्रिकायां (अद्यापि हाइलूरोनिक-अम्लस्य अधिकं द्रव्यं भवति चेदपि) अथवा सीडी४४-ग्राहकं अवरुद्ध्य (यद्यपि आकृतिः अद्यापि कठोरः आसीत्) एतत् विकासं विपर्ययितुं शक्नुवन्ति

"वयं कोशिकानां पुनः एतादृशी अवस्थां प्रति प्रत्यागन्तुं शक्नुमः यत्र ते रसायनचिकित्सायाः प्रति संवेदनशीलाः सन्ति" इति हेल्शोर्न् अवदत् । "एतत् सूचयति यत् यदि वयं CD44 रिसेप्टरद्वारा घटमानं कठोरतासंकेतं बाधितुं शक्नुमः तर्हि रोगिणां अग्नाशयस्य कर्करोगस्य सामान्यरसायनचिकित्सायाः चिकित्सायोग्यं कर्तुं शक्नुमः।अग्नाशयस्य कर्करोगकोशिकाः सीडी४४ रिसेप्टर्-माध्यमेन स्वपरिसरस्य कठोर-मात्रिकायाः ​​सह अन्तरक्रियां कुर्वन्ति इति आविष्कारः आश्चर्यचकितः इति हेल्शॉर्न् अवदत् । अन्ये कर्करोगाः कोशिकाबाह्यमात्रिकायाः ​​यांत्रिकगुणैः प्रभाविताः भवितुम् अर्हन्ति, परन्तु एते परस्परक्रियाः सामान्यतया इन्टेग्रीन्स् इति भिन्नवर्गस्य ग्राहकानाम् माध्यमेन कार्यं कुर्वन्ति

"अस्माभिः दर्शितं यत् अग्नाशयस्य कर्करोगकोशिकाः वास्तवतः अस्माकं सामग्रीषु इन्टिग्रेन् रिसेप्टर् इत्यस्य उपयोगं सर्वथा न कुर्वन्ति स्म" इति हेल्शॉर्न् अवदत् । "तत् महत्त्वपूर्णं, यतः यदि भवान् रोगीकोशिकानां रसायनचिकित्सायाः प्रति पुनः संवेदनशीलं कर्तुं औषधं परिकल्पयितुम् इच्छति तर्हि भवान् ज्ञातव्यः यत् कस्य जैविकमार्गस्य बाधा कर्तव्या।"

हेल्शॉर्न् तस्याः सहकारिभिः सह सीडी४४ रिसेप्टर् इत्यस्य अन्वेषणं निरन्तरं कुर्वन्ति तथा च कर्करोगकोशिकायां तस्य सक्रियीकरणानन्तरं यत् घटनाशृङ्खला भवति तदनन्तरं भवति ते यथा यथा रसायनप्रतिरोधं जनयन्ति जैविकतन्त्राणां विषये प्रकाशयितुं शक्नुवन्ति तथा तथा औषधविकासकानाम् प्रक्रियां बाधितुं मार्गं अन्वेष्टुं सुकरं भविष्यति।शोधकर्तारः स्वस्य कोशिकासंवर्धनप्रतिरूपस्य उन्नयनार्थं अपि कार्यं कुर्वन्ति, अर्बुदस्य परितः वातावरणस्य उत्तमरीत्या अनुकरणार्थं नूतनप्रकारस्य कोशिकानां संयोजनं कुर्वन्ति, कठोरतातः परं अन्येषां यांत्रिकगुणानां अन्वेषणार्थं च तस्य tweaking कुर्वन्ति अग्नाशयकर्क्कटस्य रसायनप्रतिरोधस्य चिकित्सायाः नूतनमार्गान् उद्घाटयितुं अतिरिक्तं, शोधकर्तारः आशान्ति यत् एतत् कार्यं कर्करोगस्य प्रगतेः बाह्यकोशिकीयमात्रिकायाः ​​सम्भाव्यभूमिकां प्रकाशयति तथा च चिकित्सां अन्वेष्टुं यथार्थप्रतिमानानाम् उपयोगस्य महत्त्वं प्रकाशयति।

"यदा वयं रसायनचिकित्सानां परिकल्पनां कुर्मः तदा अस्माभिः अस्माकं संस्कृतिषु परीक्षणं भवितव्यं येषु मैट्रिक्सेषु रोगस्य प्रासंगिकता भवति" इति हेल्शॉर्न् अवदत् । "यतो हि महत्त्वपूर्णम् - कोशिकानां औषधानां प्रति प्रतिक्रियायाः प्रकारः तेषां परितः यत् आकृतिः अस्ति तस्य उपरि निर्भरं भवति।"