समाजस्य गोरात्वक्-विषये आकर्षणेन चालितानां त्वक्-गोरा-क्रीमस्य भारते लाभप्रदं विपण्यं वर्तते । परन्तु एतेषु क्रीमेषु पारस्य महती मात्रा वृक्कस्य हानिकारकं भवति इति ज्ञायते ।

चिकित्सापत्रिकायां किडनी इन्टरनेशनल् इत्यस्मिन् प्रकाशितेन अध्ययनेन ज्ञातं यत् उच्चपारासामग्रीयुक्तानां फेयरनेस् क्रीमस्य वर्धितः उपयोगः मेम्ब्रेनस नेफ्रोपैथी (MN) इत्यस्य प्रकरणं चालयति, यत् किडनी-छिद्रकं क्षतिं जनयति तथा च प्रोटीन-रिसावं जनयति इति स्थितिः।

MN एकः स्वप्रतिरक्षारोगः अस्ति यस्य परिणामेण नेफ्रोटिक सिण्ड्रोम- एकः वृक्कविकारः भवति यस्य कारणेन शरीरं मूत्रे अधिकं प्रोटीनम् उत्सर्जयति ।

“पारा त्वचायाः माध्यमेन अवशोषितः भवति, तथा च किडनी-छिद्रकेषु विनाशं करोति येन नेफ्रोटिक-सिण्ड्रोम-प्रकरणानाम् उदयः भवति” इति एकः शोधकर्तारः डी सजीश सिवादासः, नेफ्रोलॉजीविभागः, एस्टर एमआईएमएस-अस्पतालः, कोट्टक्कल-केरलः, एक्स-इत्यत्र एकस्मिन् पोस्ट्-मध्ये लिखितवान् com.

“भारतस्य अनियमितविपण्येषु व्यापकरूपेण उपलभ्यन्ते एतानि क्रीमानि शीघ्रं परिणामं प्रतिज्ञायन्ते, परन्तु किं मूल्येन? उपयोक्तारः प्रायः एकं विक्षोभजनकं व्यसनं वर्णयन्ति, एकं स्थगितप्रयोगं कृष्णवर्णीयत्वक् अपि भवति” इति सः अजोडत् ।

अध्ययनेन २०२१ तमस्य वर्षस्य जुलै-मासतः २०२३ तमस्य वर्षस्य सितम्बर-मासपर्यन्तं एमएन-रोगस्य २२ प्रकरणानाम् परीक्षणं कृतम् ।

रोगिणः एस्टर एमआईएमएस-अस्पताले लक्षणैः सह प्रस्तुताः आसन् ये प्रायः क्लान्तिः, हल्कः शोफः, मूत्रस्य फेनः वर्धितः च सूक्ष्मः भवति स्म Onl त्रयः रोगिणः स्थूलः शोफः आसीत्, परन्तु सर्वेषां मूत्रे प्रोटीनस्य स्तरः उन्नतः आसीत् ।

एकस्मिन् रोगे मस्तिष्कनाडीघनास्त्रता, मस्तिष्के रक्तस्य जठरस्य विकासः अभवत्, बु मूत्रपिण्डस्य कार्यं सर्वेषु सुरक्षितम् आसीत् ।

निष्कर्षेषु ज्ञातं यत् २२ मध्ये प्रायः ६८ प्रतिशतं वा १५ सकारात्मकं fo neural epidermal growth factor-like 1 protein (NELL-1) आसीत् ।
.

१५ रोगिणां मध्ये १३ रोगिणः लक्षणस्य आरम्भात् पूर्वं त्वचा-फेयरनेस्-क्रीमस्य उपयोगं स्वीकृतवन्तः ।

शेषेषु एकस्य पारम्परिकदेशीयौषधानां प्रयोगस्य इतिहासः आसीत्, अपरस्य तु परिचययोग्यः उत्प्रेरकः नासीत् ।

“अधिकांशः प्रकरणाः उत्तेजकक्रीमस्य प्रयोगस्य निवृत्तौ निराकृताः । एतेन सम्भाव्यं जनस्वास्थ्यजोखिमं भवति, तथा च एतादृशानां उत्पादानाम् उपयोगस्य खतराणां विषये जनजागरूकतां प्रसारयितुं स्वास्थ्याधिकारिणः च थि-खतरे नियन्त्रयितुं सचेष्टयितुं अत्यावश्यकम्” इति शोधकर्तृभिः पत्रे उक्तम्।

डॉ. सजीशः सामाजिकमाध्यमस्य प्रभावकान् अभिनेतान् च “एतानि क्रीम-चैम्पियोनिन्” “बहु-अर्ब-डॉलर्-उद्योगे तेषां उपयोगं स्थायि-करणम्” इति अपि दोषं दत्तवान् ।

“एषः केवलं त्वचा-संरक्षण/वृक्क-स्वास्थ्य-विषयः नास्ति; it's a public health crisis तथा च यदि त्वचायां पारा प्रयुक्तः एतादृशं हानिं कर्तुं शक्नोति तर्हि यदि सेवनं क्रियते तर्हि तस्य निहितार्थस्य कल्पनां कुरुत। एतेषां हानिकारकपदार्थानाम् नियमनार्थं जनस्वास्थ्यस्य रक्षणार्थं च तत्कालं कार्यवाही कर्तुं समयः अस्ति” इति सः अवदत्।