रोटावायरसाः शिशुषु लघुबालेषु अतिसाररोगस्य मुख्यतया उत्तरदायी भवन्ति । टीका, यस्मिन् वायरसस्य दुर्बलरूपं भवति t प्रबलतरं प्रतिरक्षाप्रतिक्रियाम् उत्पादयति, बिन्दुद्वारा प्रदत्तं भवति ।

अमेरिकादेशस्य फिलाडेल्फिया-नगरस्य बालचिकित्सालये शोधकर्तारः अवलोकितवन्तः यत् प्रायः एनआईसीयू-मध्ये स्थापिताः प्रीटर-शिशवः अत्यन्तं संक्रामकस्य किन्तु निवारणीयस्य वायरसस्य अधिकं जोखिमं प्राप्नुवन्ति, तथापि संक्रमणस्य भयात् अल्पाः एव टीकं प्राप्नुवन्ति

अवगन्तुं, दलेन जनवरी २०२१ तः जनवरी २०२२ पर्यन्तं ७७४ रोगिणां ३,४४८ साप्ताहिकमलस्य नमूनानां विश्लेषणं कृतम् ।

तेषां ज्ञातं यत् “टीकाकृतरोगिणां सम्पर्कं प्राप्तानां टीकाकृतानां ९९.३ प्रतिशतं रोगिणां रोगस्य परीक्षणं सकारात्मकं न अभवत् । अटीकाकृतेषु रोगिषु था रोटावायरसेन संक्रमितेषु १४ दिवसेभ्यः परं लक्षणं नासीत्” इति ।

"अस्माकं वर्षव्यापिनम्, अमेरिकी-रोगनियन्त्रण-निवारण-केन्द्रैः (CDC) सहकारेण कृतं सम्भाव्य-अध्ययनं सूचयति यत् रोटावायरसविरुद्धं टीका-एनआईसीयू-रोगिणां लाभः जोखिमात् अधिकः भवति," इति फिलाडेल्फिया-नगरस्य बाल-अस्पतालस्य अध्ययनस्य प्रमुख-नवजात-चिकित्सकः कैथलीन-गिब्स्, एम.डी .

सा अपि अवदत् यत्, “रोगिणां टीकाकरणेन दुर्बलजनसङ्ख्यायाः रक्षणं भवति, यत् गम्भीरप्रमेहरोगस्य सामान्यं, निवारणीयं कारणं भवति ।

निष्कर्षाः महत्त्वपूर्णाः सन्ति यतोहि अनेके एनआईसीयू-संस्थाः संक्रमणस्य सैद्धान्तिकजोखिमस्य कारणेन रोटावायरसस्य पुनः टीकाकरणं परिहरन्ति, तथापि केचन शिशवः एनआईसीयूतः एकवारं निर्वहणं कृत्वा टीकं प्राप्तुं वृद्धाः भवन्ति

CDC मार्गदर्शिकायाः ​​अनुसारं प्रथममात्रा १ सप्ताहस्य आयुषः पूर्वं दातव्या ।

अध्ययनस्य निष्कर्षाः कनाडादेशस्य टोरोन्टोनगरे आयोजिते बालरोगचिकित्साशैक्षिकसङ्घस्य (PAS) २०२४ तमे वर्षे प्रस्तुताः भविष्यन्ति।