सूत्रेषु उक्तं यत् नागा-सङ्गठनैः अस्मिन् सप्ताहे आरम्भे केन्द्रीयगृहमन्त्रिणं प्रति ज्ञापनपत्रं प्रदत्तं यत्र अवैध-म्यांमार-प्रवासिनः निर्वासयितुं अनुरोधः कृतः।

ज्ञापनपत्रे दर्शितं यत् म्यान्मारदेशात् म्यानमारदेशात् समीपस्थे मणिपुरस्य कामजोङ्गमण्डले अष्टसु ताङ्गखुल्ग्रामेषु म्यान्मारदेशात् प्रायः ५,४५७ अवैधप्रवासिनः आश्रयं प्राप्नुवन्ति, तेषां संख्या स्थानीयनिवासिनां अपेक्षया अधिका अस्ति।

अद्यैव तथ्य-अन्वेषण-मिशनेन भारत-म्यानमार-सीमाक्षेत्रेषु भ्रमणं कृत्वा संयुक्तनागा-परिषदः (UNC), नागा-महिला-सङ्घः (NWU), सर्वनागा-छात्र-सङ्घः मणिपुरः (ANSAM), नागा-जन-मानवाधिकार-आन्दोलनम् (NPM-HR) च ) इत्यनेन केन्द्रीयगृहमन्त्री ज्ञापनपत्रं प्रदत्तम् ।

एकः यूएनसी-नेता अवदत् यत् प्रवासिनः एकः वर्गः अवैध-असामाजिक-क्रियाकलापैः संलग्नः अस्ति तथा च कानून-प्रवर्तन-संस्थाः एतादृश-क्रियाकलापानाम् प्रभावीरूपेण नियन्त्रणं कर्तुं असमर्थाः सन्ति।

“यद्यपि ५,१७३ व्यक्तिनां कृते बायोमेट्रिकं गृहीतं तथापि प्रौढपुरुषकारागारस्य (अवैधप्रवासिनः) क्रियाकलापस्य निरीक्षणं महती आव्हानं जातम् यतः तेषु अस्थायीशरणार्थीशिबिरेषु दिवारात्रौ कारागारवासिनां उतार-चढाव-सङ्ख्यायाः मध्ये प्राधिकरणं नियमितरूपेण सत्यापन-अभ्यासं कर्तुं न शक्नोति, ” इति यूएनसी-नेता नाम न प्रकटयन् अवदत् ।

मणिपुरस्य गृहविभागस्य एकः अधिकारी अवदत् यत् राज्यसर्वकारेण विदेशमन्त्रालयेन केन्द्रसुरक्षाबलेन च सह समन्वयेन ८ मार्चतः महिलाबालसहिताः ११५ म्यान्मारदेशस्य नागरिकाः त्रयः चरणाः निर्वासिताः।

मणिपुरस्य टेङ्गनौपल्-मण्डले मोरे-सीमायाः माध्यमेन म्यान्मार-देशस्य प्रवासिनः निर्वासिताः सन्ति ।

मणिपुरस्य म्यान्मारदेशेन सह प्रायः ४०० कि.मी.

मणिपुरस्य मुख्यमन्त्री एनबीरेनसिंहः पूर्वं उक्तवान् यत् यद्यपि भारतं १९५१ तमे वर्षे शरणार्थीसम्मेलनस्य हस्ताक्षरकर्ता नास्ति तथापि मानवीयकारणात् म्यान्मारदेशे संकटात् पलायितानां कृते आश्रयं साहाय्यं च दत्तवान्।

वर्षत्रयाधिकपूर्वं यदा सैन्येन म्यान्मारदेशः अधिग्रहीतवान् तदा मणिपुरस्य टेङ्गनौपाल्, चण्डेल, चुराचन्दपुर, कामजोङ्ग्-मण्डलेषु न्यूनातिन्यूनं ८,००० म्यान्मारीजनाः आश्रयं गृहीतवन्तः, मिजोरम-देशे तु ३६,००० तः अधिकाः जनाः आश्रयं गृहीतवन्तः

गृहमन्त्रालयस्य सल्लाहस्य अनुसरणं कृत्वा मणिपुरसर्वकारः राज्ये आश्रितानां म्यान्मारदेशस्य नागरिकानां बायोमेट्रिकविवरणं संग्रहयति।

परन्तु मिजोरम-सर्वकारेण प्रारम्भे म्यान्मार-शरणार्थीनां बायोमेट्रिक-दत्तांशसङ्ग्रहार्थं एमएचए-संस्थायाः आह्वानं अङ्गीकृतम् । परन्तु अद्यैव stste सर्वकारेण शरणार्थीनां बायोमेट्रिकविवरणं संग्रहीतुं निर्णयः कृतः।