हररे, ४७-कन्दुकशतकं कृत्वा अभिषेकशर्मा अवदत् यत् सः स्वस्य बाल्यमित्रस्य बल्लेबाजीं प्रयुक्तवान्, अधुना च अत्र तस्य कप्तानः शुब्मन गिल् जिम्बाब्वेविरुद्धे द्वितीये टी-२०-क्रीडायां, तथा च उद्घाटकः “दबावे” भाग्य-आकर्षणम् इति उक्तवान् क्रीडा” इति तस्य कृते ।

शनिवासरे प्रथमे मेलने निरर्थकं विसर्जितः अभिषेकः एकदिनानन्तरं स्वस्य समशतस्य सप्तचतुष्टयानि अष्टषट् च मुद्गरेण कृत्वा भारतस्य व्यापकशतधावनविजयस्य आधारं स्थापितवान्

अभिषेकः गिल् इत्यनेन सह स्वस्य यात्रां “सुन्दरं” इति वर्णितवान्, यत् १२ वर्षाणाम् अधः वर्गात् आरब्धम् ।

“११-१२ वर्षाणां बालकानां रूपेण आरभ्य अयं अत्यन्तं सुन्दरः अभवत् । आम्, वयं अण्डर-१२ तः एकत्र क्रीडामः। यदा अहं देशस्य कृते चयनितः अभवम् तदा प्रथमः आह्वानः शुब्मनस्य आसीत्” इति अभिषेकः मैच-उत्तर-प्रेस-समारोहे अवदत् ।

अभिषेकः अवदत् यत् गिल् इत्यस्य बल्लेन सह क्रीडनं एकः अभ्यासः अभवत् यत् सः आयुवर्गस्य क्रिकेट्-क्रीडायाः अनुसरणं करोति ।

“अद्य अहं तस्य बल्लेन सह क्रीडितवान्, अतः बल्लेबाजस्य विशेषं धन्यवादः। १२ वर्षाणाम् अधः दिवसात् एव अभवत्, यतः यदा कदापि अहं दबावक्रीडां क्रीडामि तदा अहं तस्मै बल्लेबाजीं याचयामि ।

“आईपीएल-क्रीडायां अपि एतत् घटितम् आसीत् । अद्य अपवादः नासीत् यतः सामान्यतया यथा भवति तथा सुष्ठु गतं” इति अभिषेकः अवदत्।

वामहस्तः भारतस्य पूर्वबल्लेबाजः युवराजसिंहं स्वपितरं च धन्यवादं दत्तवान् यत् सः अधुना यत् निर्भयक्रिकेट् क्रीडितुं समर्थः अस्ति।

“युवी पाजी (युवराजसिंह) इत्यस्य महत् योगदानम् अस्ति। न षड्राजं वा तत्सदृशं वा मन्यते । मम पितुः विशेषं धन्यवादः यत् सः मां लोफ्ट् शॉट् क्रीडितुं अनुमतिं दत्तवान्।

“सामान्यतया प्रशिक्षकाः युवां बल्लेबाजं लोफ्ट् शॉट् मारयितुं न अनुमन्यन्ते । परन्तु मम पिता सर्वदा वदति स्म यत् यदि भवान् उच्छ्रितं शॉट् क्रीडितुं इच्छति तर्हि तत् भूमौ बहिः गन्तव्यम्। अतः, अहं तस्य अनुसरणं कर्तुम् इच्छामि स्म” इति सः विस्तरेण अवदत् ।

अतः, किं तस्य T20I अन्तर्राष्ट्रीयपदार्पणात् पूर्वं तस्य उपरि दबावः आसीत्, यत् सः शनिवासरे अत्र प्रथमक्रीडायां कृतवान्?

“अहं मन्ये अस्मिन् (दबावं नियन्त्रयितुं) आईपीएल-क्रीडायाः महती भूमिका अस्ति । यदा वयं नवोदितरूपेण देशस्य प्रतिनिधित्वं कर्तुं अत्र आगताः तदा अस्माभिः बहु दबावः न अनुभूतः ।

“दुर्भाग्येन प्रथमे मेलने वयं सम्यक् आरम्भं न कृतवन्तः । परन्तु मम मानसिकता, उपायः च प्रायः समानः आसीत् – सम्यक् अभिप्रायं दर्शयितुं” इति ।

प्रथमे मेलने चतुर्कन्दुकबकस्य कृते स्वस्य उपरि उद्घाटने निष्कासितः २३ वर्षीयः । परन्तु अभिषेकस्य कृते तस्य मानसिकतायाः, उपसर्गस्य वा परिवर्तनं न पर्याप्तम् आसीत् ।

“एषः मम क्रीडा अस्ति अहं प्रथमकन्दुकात् शॉट् कृते गमिष्यामि यदि मम स्लॉट् मध्ये अस्ति। यदि मम दिवसः तर्हि कार्यं भवति, यदि न भवति तर्हि मम मनसि किमपि नास्ति। अस्याः मानसिकतायाः कृते अहं बहु अभ्यासं करोमि” इति सः अवदत्।

परन्तु अभिषेकः अवदत् यत् सः द्वितीयक्रीडायां स्वस्य गेमप्लान् बहु उत्तमरीत्या कार्यान्वितवान्।

“अवश्यं मम वधः श्वः अपेक्षया अद्य श्रेष्ठः आसीत् । अहं केवलं प्रथमे ओवरे यत् जोखिमं ग्रहीतव्यं, अथवा कन्दुकस्य योग्यतानुसारं क्रीडितव्यं वा इति गणनां कुर्वन् आसीत् ।

“यदा कदापि प्रथमेषु कतिपयेषु कन्दुकेषु सीमाः षट् वा प्राप्नोमि तदा अहं मन्ये यत् एषः मम दिवसः अस्ति” इति सः हस्ताक्षरं कृतवान् ।