भारतीयतारकक्रीडकः जियोसिनेमा इत्यस्य 'गेट सेट् गोल्ड' इत्यस्मिन् दिनेशकार्तिकं प्रति भालाक्षेपणस्य मूलभूतविषयान् प्रदर्शितवान्, यत्र सः स्वस्य शौकानां, प्रियचलच्चित्रस्य, सङ्गीतस्य च प्रकारस्य इत्यादीनां केषाञ्चन न्यायालयात् बहिः रुचिनां चर्चां कृत्वा स्वस्य व्यक्तिगतपक्षं अपि दर्शितवान् सः स्पर्धायाः पूर्वं शृणोति।

नीरजः साझां कृतवान् यत् कथं विश्व-अण्डर-२० चॅम्पियनशिप् २०१६ इत्यस्मिन् तस्य क्षेपणं, एकमात्रः क्षेपः अस्ति यस्मिन् सः सन्तुष्टः अभवत् । अद्यपर्यन्तं अहं केवलं मम एकेन क्षेपेण एव सन्तुष्टः अस्मि, यत् २०१६ तमस्य वर्षस्य विश्व-अण्डर-२०-चैम्पियनशिप-क्रीडायां ८६.४८ मी यतः।

"अहं मन्ये अहम् अद्यापि मम शिखरं न प्राप्तवान्; अहं सुवर्णं जित्वा बहु स्पर्धासु विजयं प्राप्तवान्, परन्तु अद्यापि मम विश्वासः अस्ति यत् अहं सर्वोत्तमं न प्राप्तवान्, अहं अद्यापि मम क्षेपणेन सन्तुष्टः नास्मि" इति सः अवदत्

२०२३ तमे वर्षे विश्वविजेता स्वस्य शौकानां विषये उद्घाटितवान्, यत्र अल्पायुषः शॉपिङ्ग्-अभ्यासः अपि अभवत् यत् विदेशेषु जटिलं क्रयणं कृतवान् ।

"मम बहवः शौकाः सन्ति। मम मित्रैः सह आलम्बनं रोचते। मम अपि शॉपिङ्गं बहु रोचते स्म, परन्तु अधुना अहं न्यूनं शॉपिङ्गं करोमि यतोहि धनस्य अपव्ययः इव अनुभूयते। तत् धनं वयं अन्यत्र व्ययितुं शक्नुमः। मम कृते अद्वितीयवस्तूनि संग्रहणं रोचते। अहं एकदा जर्मनीदेशस्य एकां दुकानं अतीत्य अश्वस्य उपरि उपविष्टस्य, शूलं क्षिपन्तस्य योद्धायाः प्रतिमा रोचते स्म, अतः अहं तत् न चिन्तयित्वा अपि क्रीतवन् आसीत् चिन्तितवान्, 'कथं भारतं नेष्यामि ?' अन्ते मम एकः भ्राता तत् प्रबन्धितवान्" इति भालातारकः अवदत् ।

नीरजः अपि Covid-19 लॉकडाउनस्य समये विभिन्नानि क्लासिक हॉलीवुड् चलच्चित्राणि दृष्ट्वा स्वसमयं कथं यापयति स्म इति अपि प्रकाशितवान्।

"लॉकडाउनस्य समये अहं सर्वोत्तम IMDb रेटिंग् युक्तानि चलच्चित्राणि दृष्टवान्। अतः, तत्र The Shawshank Redemption, Forrest Gump, Cast Away, A Beautiful Mind, The Pianist च आसन्। अधुना एव अहं Society of the Snow इति चलच्चित्रं दृष्टवान्। अहं इच्छामि सर्वेभ्यः तत् पश्यन्तु इति वक्तुं अस्माकं जीवनं बहु उत्तमम् इव अनुभूयते' इति सः अवदत्।

सः अपि स्पर्धायाः पूर्वं यत् प्रकारस्य सङ्गीतं शृणोति तत् अपि साझां कृतवान् । "मम प्रियं प्लेलिस्ट् नास्ति किन्तु आयोजनानां समये अहं अधिकतया उच्चैः सङ्गीतं शृणोमि, यथा इमाजिन ड्रैगन्स्। एकदा अहं एशियाईक्रीडायां स्पर्धां कुर्वन् आसीत् तथा च अहं शिवताण्डवस्य गीतं श्रुतवान् आसीत्, तदा मम हंसस्य भावः अभवत्। मम रोचते (एड्रेनालिन- pumping music) यतः सामान्यतया, अहं कुशलः अस्मि, परन्तु यदा अहं स्पर्धां करोमि तदा अहं अतीव आक्रामकः भवति" इति नीरजः अजोडत्।

२६ वर्षीयः अयं वर्तमानः ओलम्पिक (टोक्यो २०२०) विश्वविजेता (बुडापेस्ट् २०२३) च इति नाम्ना अधुना विश्वस्य सर्वोत्तम-भालाक्षेपण-क्रीडकेषु अन्यतमः अस्ति

२०२२ तमे वर्षे यूजीन्-नगरे विश्वचैम्पियनशिप्स्-क्रीडायां सः रजतपदकं प्राप्तवान् । एशिया-क्रीडायाः स्वर्णपदकं द्विवारं (२०१८ जकार्ता, २०२२ हाङ्गझौ) अपि च २०१८ राष्ट्रमण्डलक्रीडायां (गोल्डकोस्ट्) स्वर्णपदकं च प्राप्तवान् ।