इवियन् लेस् बेन्स् (फ्रांस्), भारतस्य ओलम्पिक-क्रीडायाः गोल्फक्रीडकाः अदिति-अशोकः, दीक्षा डागरः च महिला-सर्किट्-मध्ये मेजर-क्रीडासु अन्यतमस्य अमुण्डी-इवियन्-चैम्पियनशिप्-क्रीडायां अत्यल्प-प्रारम्भं कृतवन्तः

अदितिः ७१ इत्येव पारं कृत्वा टी-५२ अभवत्, दीक्षा तु ५-ओवर ७६ कार्ड् कृत्वा टी-१२० अभवत् ।

अदितिः, या ३० मेजर्स् तः अधिकं क्रीडति, यः कस्यापि भारतीयस्य अभिलेखः अस्ति, तस्याः द्वौ बर्डी आसीत्, १२ छेदद्वारा २-अण्डर च आसीत्, परन्तु १३ तमे १४ तमे च पृष्ठतः पृष्ठतः बोगीजः तस्याः पृष्ठतः समं टी-५२ स्थानं च आकर्षितवान्

दशमतः आरभ्य दीक्षा प्रथमनवच्छिद्रेषु बर्डी, द्वौ बोगी, द्विगुणं च कृतवती, यत् १८ तमे दिनाङ्के बर्डी इत्यस्य अनन्तरं २-ओवरे क्रीडति स्म

द्वितीयनवसु तस्याः द्वयोः पक्षियोः विरुद्धं केवलं एकः बर्डी, द्विगुणः बोगी च आसीत् । समग्रतया तस्याः द्वौ बर्डी, चत्वारः बोगी, द्वौ द्विगुणबोगी च आस्ताम्, येन सा भयङ्कररूपेण स्थापिता ।

फ्रांस्देशस्य पार्-७१ इवियन् गोल्फ् रिसोर्ट् इत्यत्र स्कॉट्लैण्ड्देशस्य जेम्मा ड्रायबर्ग्, थाईलैण्ड्देशस्य पैटी तवतानाकिट्, स्वीडेन्देशस्य इन्ग्रिड् लिण्ड्बाल्ड् च ७-अण्डर ६४ इति उद्घाटनपरिक्रमेण अग्रतां साझां कृतवन्तः प्रारम्भिकानां त्रयाणां सहनेतृणां प्रत्येकं सप्तपक्षिणः कृत्वा प्रथमदिनस्य कृते बोगी मुक्तः अभवत् ।