तिरुवनन्तपुरम्, अदानी-समूहः देशस्य प्रथमस्य ट्रांसशिपमेण्ट्-बन्दरस्य विझिन्जाम-अन्तर्राष्ट्रीय-समुद्री-बन्दरस्य अवशिष्टानां त्रीणां चरणानां पूर्णतायै २०,००० कोटिरूप्यकाणां अधिकं निवेशं कर्तुं योजनां कुर्वन् अस्ति इति अदानी-बन्दरगाह-विशेष-आर्थिक-क्षेत्र-लिमिटेड् (एपीएसईजेड्) इत्यस्य प्रबन्धनिदेशकः करण अदानी इत्यनेन अत्र उक्तम् शुक्रवासरे।

विझिन्जाम्-नगरे गोदीं कर्तुं प्रथमस्य मातृजहाजस्य ‘सैन फर्नाण्डो’ इत्यस्य आधिकारिकस्वागतसमारोहस्य अनन्तरं वार्तालापं कुर्वन् अदानी अवदत् यत् एतत् बन्दरगाहं भारतीयनिर्मातृणां कृते गेम चेंजर भविष्यति यतः एतेन रसदव्ययस्य ३० तः ४० प्रतिशतं न्यूनता भवति।

भारतस्य बृहत्तमेन बन्दरगाहविकासकेन अदानीसमूहस्य च भागेन एपीएसईजेड् इत्यनेन सार्वजनिकनिजीसाझेदारीप्रतिरूपेण विकसितं बन्दरगाहं गुरुवासरे मातृजहाजं प्रायः ८,८६७ कोटिरूप्यकाणां व्ययेन गोदितम्।

अदानी इत्यनेन उक्तं यत्, "वयं अस्माकं तुलनपत्रात् २०,००० कोटिरूप्यकाणि अधिकं निवेशयितुं गच्छामः, अवशिष्टानि चरणानि च एकवारं सम्पन्नं कर्तुं शक्नुमः।"

सः अवदत् यत् कम्पनी "वास्तवतः विपण्यभागं न पश्यति किन्तु निर्मातृणां कृते मालवाहनस्य पारगमनव्ययस्य न्यूनीकरणाय उत्सुका अस्ति" इति।

सः अवदत् यत् बन्दरगाहपरियोजनाय अनेकानि कष्टानि भवितव्यानि परन्तु जनानां, सर्वकारस्य, राजनैतिकदलानां च समर्थनेन प्रथमचरणं पूर्णं कर्तुं साहाय्यं कृतम्।

"अस्माकं जनसुनवायानन्तरं स्थानीयजनाः अस्मान् समर्थितवन्तः। अन्ये सर्वे राजनैतिकदलाः अपि अस्मान् स्वसमर्थनं दत्तवन्तः। कोऽपि परियोजना सुलभा नास्ति, न केवलं केरलदेशे अपितु देशस्य कस्मिन् अपि भागे। परन्तु अधुना अस्मिन् मिशने सर्वे अस्मान् समर्थयन्ति" इति अदानी उक्तवान्‌।

सः अवदत् यत् प्रारम्भे तेषां सम्मुखं लहरभङ्गनिर्माणार्थं आवश्यकसङ्ख्यायां शिलाः प्राप्तुं विषयः आसीत्।

"अधुना अस्माकं शेषचरणं पूर्णं कर्तुं पर्याप्ताः शिलाः सन्ति, तरङ्गभङ्गः च प्रायः कृतः" इति अदानी अवदत् ।

सः अवदत् यत् विझिन्जाम-बन्दरगाहः, यस्य प्रमुखस्थानम् अस्ति, भारतस्य समुद्रीयक्षेत्रे देशस्य प्रथमं ट्रांसशिपमेण्ट्-बन्दरगाहरूपेण महत्त्वपूर्णां भूमिकां निर्वहति।

ततः पूर्वं केरलस्य मुख्यमन्त्री पिनारायी विजयनः अत्र बन्दरगाहस्य बन्दरगाहस्य, नौकायानस्य, जलमार्गस्य च केन्द्रीयमन्त्री सर्वानन्दसोनोवालस्य उपस्थितौ आयोजिते समारोहे ३०० मीटर् दीर्घस्य 'सैन फर्नाण्डो' इत्यस्य औपचारिकं स्वागतं कृतवान्।

केरल विधानसभा अध्यक्षः ए एन शमसीरः, अनेके राज्यमन्त्रिणः, यूडीएफ विधायकः एम विन्सेन्ट्, एपीएसईजेड् प्रबन्धनिदेशकः करण अदानी च उपस्थिताः आसन् ।

३०० मीटर् दीर्घं मातृजहाजं द्रष्टुं बन्दरगाहम् आगतानां जनानां विशालं समागमं सम्बोधयन् मुख्यमन्त्री अवदत् यत् विझिन्जाम् अन्तर्राष्ट्रीयसमुद्रबन्दरलिमिटेड् (VISL) २०२८ तमवर्षपर्यन्तं पूर्णरूपेण स्थापितं भविष्यति, यत् समयात् १७ वर्षाणि पूर्वं भविष्यति।

प्रारम्भे २०४५ तमे वर्षे बन्दरगाहस्य द्वितीयः, तृतीयः, चतुर्थः च चरणः सम्पन्नः भविष्यति, पूर्णतया सुसज्जितं बन्दरगाहं भविष्यति इति कल्पितम् इति सः अवदत्। परन्तु २०२८ तमे वर्षे यावत् एतत् पूर्णरूपेण बन्दरगाहं भविष्यति, यत्र १०,००० कोटिरूप्यकाणां निवेशः भविष्यति, यस्य कृते शीघ्रमेव सम्झौता भविष्यति इति सः अजोडत्।