सहकार्यं लचीलदत्तांशस्थापनं (FDP) प्रौद्योगिकीविकासे केन्द्रितम् अस्ति, यस्य उद्देश्यं SSDs इत्यस्य कार्यक्षमतां, विश्वसनीयतां, आजीवनं च अनुकूलितुं वर्तते

एफडीपी इत्यस्य माङ्गल्यं वर्धमानं वर्तते, मेटा, गूगल इत्यादीनि प्रमुखानि वैश्विकप्रौद्योगिकीकम्पनयः अस्य प्रौद्योगिक्याः समर्थनं कुर्वन्ति ।

२०१५ तमे वर्षे स्थापितं FADU डाटा-केन्द्राणां कृते चिप्-डिजाइन-विषये विशेषज्ञतां प्राप्नोति, उच्च-प्रदर्शन-युक्तानां SSD-नियन्त्रकाणां कृते च प्रसिद्धः अस्ति ।

FADU इत्यस्य मुख्यकार्यकारी ली जी-ह्यो अवदत् यत्, "FDP प्रौद्योगिकी अस्मान् SSD भण्डारणस्थाने आँकडानां स्थापनं अनुकूलितुं शक्नोति, यत् भण्डारणप्रौद्योगिक्यां महत्त्वपूर्णा उपलब्धिः अस्ति।"

जी-ह्यो इत्यनेन उक्तं यत्, "वेस्टर्न डिजिटल इत्यनेन सह अस्माकं साझेदारीद्वारा वयं भण्डारणसमाधानं प्रदातुं अत्यन्तं उन्नतं FDP प्रौद्योगिकीम् प्रयोक्ष्यामः येन न केवलं प्रदर्शने नाटकीयरूपेण सुधारः भविष्यति अपितु SSDs इत्यस्य आयुः अपि महत्त्वपूर्णतया विस्तारितः भविष्यति।