नवीदिल्ली [भारत], हिन्दुस्तान जिंक लिमिटेड (HZL) इत्यनेन अमेरिकी-आधारित-कम्पनी AEsir Technologies इत्यनेन सह अग्रिम-पीढीयाः जस्ता-बैटरी-विकासाय सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति

अस्मिन् ज्ञापनपत्रे हिन्दुस्तानजस्ता एईसिर् टेक्नोलॉजीजस्य अग्रिमपीढीयाः बैटरीषु प्रमुखकच्चामालस्य जस्तास्य प्राधान्यसप्लायरः भविष्यति इति एच्जेडएल इत्यनेन शुक्रवासरे दाखिले एक्सचेंजं सूचितम्।

कम्पनीयाः अनुसारं जस्ता-आधारित-बैटरी अन्येषां आधुनिक-ऊर्जा-भण्डारण-समाधानानाम् एकं सम्मोहकं विकल्पं प्रदाति, न्यूनतम-रक्षणेन सह न्यून-व्ययेन अधिक-शक्तिं प्रदाति, २० वर्षाणि यावत् दीर्घायुषः च एतेन औद्योगिकपरिवेशेषु बृहत्-प्रमाणेन ऊर्जा-सञ्चयस्य कृते ते आदर्शाः भवन्ति ।

स्वच्छ ऊर्जासंक्रमणे जस्तायाः उदयमानानाम् अनुप्रयोगानाम् अन्वेषणं प्रति कम्पनीयाः प्रयत्नानाम् अनुरूपं एतत् ज्ञापनपत्रम् अस्ति । जस्ता बैटरी जंगप्रतिरोधः, व्यय-प्रभावशीलता, पुनःप्रयोगक्षमता, स्थिरता, पर्यावरण-मैत्री च इति कारणेन ऊर्जा-भण्डारणस्य क्रान्तिं कुर्वन्ति

"जस्ताः न्यूनकार्बन-भविष्यस्य अभिन्नः भागः अस्ति। हिन्दुस्तान-जस्तायां अस्माकं ध्यानं तादृशानां अनुप्रयोगानाम् कृते धातुनां उत्पादनं स्थायिरूपेण कर्तुं वर्तते, ये सततं वैश्विक-ऊर्जा-संक्रमणं शक्तिं ददति। एईसिर्-प्रौद्योगिकीभिः सह एषा साझेदारी उदयमान-स्वच्छ-क्षेत्रे अस्माकं सततं विकासात्मक-कार्यस्य अपरं कदमम् अस्ति technology space. हिन्दुस्तान जिंक लि.

ते व्यापकं तापमानसहिष्णुतां, अन्येषां धातुनां तुलने विस्तारितावधिपर्यन्तं (३-७२ घण्टाः) विश्वसनीयं बैकअपशक्तिं च प्रदास्यन्ति । ते अज्वलनीयसामग्रीभिः निर्मिताः, वायुजलयोः प्रति अप्रतिक्रियाशीलाः, विषाक्तधूमः न उत्पादयन्ति, येन अधिका सुरक्षा सुनिश्चिता भवति ।

तदतिरिक्तं जस्ता-आधारित-बैटरी पुनःप्रयोगयोग्याः, अ-खतरनाक-कच्चामालस्य उपयोगं कुर्वन्ति, अन्येषां प्रौद्योगिकीनां अपेक्षया ग्रीनहाउस-गैसस्य (GHG) पदचिह्नं षड्गुणं न्यूनं भवति

"ऊर्जा-संक्रमण-अन्तरिक्षे प्रत्येकस्मिन् प्रमुखे नवीनतायां ऊर्जा-सञ्चयः अग्रणीः अस्ति । ऊर्जा-भण्डारणस्य परितः जस्ता-बैटरी सर्वोत्तमा कथा अस्ति । अस्मिन् स्थाने वयं महतीं नवीनतां साधयामः तथा च हिन्दुस्तान-जस्ता-सहितस्य एषः सहकार्यः अस्मान् विकासाय महत्त्वपूर्णं कच्चामालं प्रदाति of next-gen Nickel Zinc batteries वयं हिन्दुस्तान जिंक इत्यनेन सह साझेदारी कृत्वा प्रसन्नाः स्मः यतः वयं अस्माकं मूल्यशृङ्खलायाः स्थायित्वे अपि केन्द्रीकृताः स्मः, ते च अस्मिन् क्षेत्रे वैश्विकनेतारः सन्ति" इति एईसिर् टेक्नोलॉजीजस्य सीईओ & सहसंस्थापकः रेण्डी मूर् अवदत्

बैटरी-उद्योगे विश्वं द्रुतगतिना विकासं पश्यति, यत् स्थायि-ऊर्जा-भण्डारण-समाधानस्य अत्यावश्यक-आवश्यकतायां चालितम् अस्ति ।