अली अब्बासजफरस्य चलच्चित्रं पूर्वं १० एप्रिल दिनाङ्के प्रदर्शितं भवितुम् अर्हति स्म ।

अक्षयः टाइगर च, ये सम्प्रति स्वस्य चलच्चित्रस्य प्रचारार्थं अबुधाबीनगरे सन्ति, ते एतां घोषणां कर्तुं टी सोशल मीडिया गृहीतवन्तौ।

अक्षयः क्लिप् मध्ये अवदत् यत् – “यूएई-देशेन ईदः १० एप्रिल-दिनाङ्के इति घोषितम्, यस्य अर्थः अस्ति यत् भारते एप्रिल-मासस्य ११ दिनाङ्के आचर्यते” इति ।

टाइगरः तस्मिन् सम्मिलितवान् - “अस्माभिः प्रतिज्ञा कृता आसीत् यत् 'बडे मियान् छोटे मियान्' इति चलच्चित्रं ईद-दिने प्रदर्शितं भविष्यति । वयं प्रतिज्ञां पालयामः, एप्रिल-मासस्य ११ दिनाङ्के भवन्तं सिनेमा-भवने मिलिष्यामः” इति ।

तस्य विडियोस्य शीर्षकं आसीत् यत् "बदे और छोटे और पूरी 'बड़े मियाँ छोटे मियाँ' क टीम कि तराफ से आप सब को अग्रिम में ईद मुबारक। देखी #बदेमियाँचोतेमियाँ ईद दिने भवतः सम्पूर्णपरिवारेण सह, अधुना अप्रैल १ दिनाङ्के केवलं सिनेमागृहेषु प्रदर्शितम्।

ए.ए.चलच्चित्रैः सह मिलित्वा वशुभग्नानी, पूजा इन्टरटेन्मेण्ट् इत्यनेन च प्रस्तुतं ‘बडे मियान् छोटे मियान्’, सोनाक्षी सिन्हा अपि अभिनयति, मनुषी छिलर् अन् अलाय एफ, अली अब्बास जफर इत्यनेन लिखितं निर्देशितं च अस्ति

अस्य निर्माणं वशुभग्नानी, दीपशिखा देशमुख, जैकी भग्नानी, हिमांश किशन मेहरा, अली अब्बास जफर च अस्ति ।

एतत् चलच्चित्रं एप्रिलमासस्य ११ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति ।