नवीदिल्ली, अकुम्स् ड्रग्स् एण्ड् फार्मास्यूटिकल्स इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य बुधवासरे सदस्यतायाः द्वितीयदिने ४.४३ वारं सदस्यता प्राप्ता।

१,८७५ कोटिरूप्यकाणां प्रारम्भिकशेयरविक्रये ६,७१,६९,९६० भागानां बोली प्राप्ता, यदा प्रस्ताविता १,५१,६२,२३९ भागाः, एनएसई-आँकडानां अनुसारं ४.४३ गुणानां सदस्यतायाः अनुवादः अभवत्

गुरुवासरे मुद्दा समाप्तः भविष्यति।

खुदराव्यक्तिगतनिवेशकानां (RIIs) कोटा ८.९८ गुणा सदस्यतां प्राप्तवान्, गैरसंस्थागतनिवेशकानां भागस्य ८.४८ गुणा सदस्यता प्राप्ता । योग्यसंस्थागतक्रेतृणां (QIBs) कृते भागस्य ९६ प्रतिशतं सदस्यता प्राप्ता ।

आईपीओ ६८० कोटिरूप्यकाणां इक्विटीशेयरस्य ताजामुक्तिः, प्रमोटरैः विद्यमाननिवेशकेन च मूल्यपट्टिकायाः ​​उपरिभागे १.७३ कोटिरूप्यकाणां मूल्यस्य १.७३ कोटिरूप्यकाणां विक्रयस्य प्रस्तावस्य (ओएफएस) संयोजनम् अस्ति .

ओएफएस-मध्ये ये भागं विक्रयन्ति ते संजीवजैनः, संदीपजैनः, रूबी क्यूसी इन्वेस्टमेण्ट् होल्डिङ्ग्स् प्राइवेट लिमिटेड् च सन्ति ।

सार्वजनिकमुद्दे प्रतिशेयरं ६४६ तः ६७९ रुप्यकपर्यन्तं मूल्यपरिधिः अस्ति

अकुम्स् ड्रग्स् एण्ड् फार्मास्यूटिकल्स लिमिटेड् इत्यनेन सोमवासरे उक्तं यत् एंकरनिवेशकानां कृते ८२९ कोटिरूप्यकाणि संग्रहितवन्तः।

ताजामुद्देयात् प्राप्तस्य आयस्य उपयोगः ऋणस्य परिशोधनार्थं, कम्पनीयाः कार्यपुञ्जस्य आवश्यकतानां निधिं कर्तुं, अधिग्रहणद्वारा अकार्बनिकवृद्धिपरिकल्पनानां अनुसरणं कर्तुं, सामान्यनिगमप्रयोजनार्थं च भविष्यति।

ब्रोकरेज हाउस् इत्यनेन कम्पनीयाः मार्केट् कैपिटलाइजेशनं जारीकृतानन्तरं १०,६९७ कोटिरूप्यकाणि इति निर्धारितम् अस्ति ।

२००४ तमे वर्षे स्थापितं अकुम्स् इति औषध-अनुबन्ध-विकास-निर्माण-सङ्गठनम् (CDMO) अस्ति, यत् भारते विदेशेषु च औषध-उत्पादानाम् सेवानां च व्यापक-श्रेणीं प्रदाति

३० सितम्बर् २०२३ यावत् कम्पनीयाः सीडीएमओ-व्यापारस्य प्रमुखग्राहकाः अलेम्बिक् फार्मास्युटिकल्स, अल्केम् प्रयोगशालाः, सिप्ला, डाबर इण्डिया, डॉ. रेड्डीस् प्रयोगशालाः, हेटरो हेल्थकेयर, इप्का प्रयोगशाला, म्यान्काइंड फार्मा, मेडप्लस् हेल्थ सर्विसेज, माइक्रो लैब्स्, मायलन फार्मास्युटिकल्स्, नैट्को इत्यादयः सन्ति फार्मा, सन फार्मास्यूटिकल इण्डस्ट्रीज, अमिशी कंज्यूमर टेक्नोलॉजीज (द मॉम्स् को) च ।

आईसीआईसीआई सिक्योरिटीज, एक्सिस कैपिटल, सिटीग्रुप ग्लोबल मार्केट्स् इण्डिया, अम्बिट् प्राइवेट् लिमिटेड् च अस्य मुद्देः रनिंग लीड् प्रबन्धकाः सन्ति ।

कम्पनीयाः इक्विटी-शेयराः बीएसई-एनएसई-इत्यत्र सूचीकृत्य प्रस्ताविताः सन्ति ।