बेङ्गलूरु, चीनदेशस्य स्मार्टफोननिर्माता शाओमी इत्यस्य अपेक्षा अस्ति यत् आगामिषु १० वर्षेषु भारते स्वस्य उपकरणस्य प्रेषणं दुगुणं कृत्वा ७० कोटिपर्यन्तं भविष्यति इति कम्पनीयाः वरिष्ठः अधिकारी सोमवासरे अवदत्।

भारते शाओमी-सञ्चालनस्य दशम-वर्ष-समारोहे वदन् कम्पनी-अध्यक्षः मुरालिकृष्णन् बी इत्यनेन उक्तं यत् कम्पनी विगत-दशवर्षेषु २५ कोटि-स्मार्टफोन्-इत्येतत् प्रेषितवती, तथा च सर्वेषु उत्पाद-वर्गेषु कुल-३५ कोटि-इकायिकाः।

"अहं बहु प्रसन्नः अस्मि यत् भारते Xiaomi इत्यस्य अस्तित्वस्य विगतदशवर्षेषु वयं २५ कोटि स्मार्टफोनाः, २५ कोटि स्मार्टफोनाः, ३५ कोटिः उपकरणानि च समग्रतया श्रेणीषु निर्यातितवन्तः। एतत् २०१४ तः २०२४ पर्यन्तं भवति। अधुना वयं स्मः श्वः १० वर्षाणां विषये वदन् वयं भारते ७० कोटियन्त्राणां कृते अस्माकं प्रेषणं दुगुणं कर्तुम् इच्छामः” इति मुरालिकृष्णन् साक्षात्कारे अवदत्।

सः अवदत् यत् भारते कृत्रिमबुद्धि-आधारित-अन्तर्जाल-यन्त्राणां निर्माणं आरभ्यतुं कम्पनी चिन्तयति, देशे च स्वस्य टैब्लेट्-निर्माणार्थं वार्तालापाः प्रचलन्ति।

"अस्माकं समीपे स्मार्टफोनाः सन्ति, स्मार्टदूरदर्शनानि सन्ति, अस्माकं श्रव्य-उत्पादाः सन्ति ये भारते निर्मिताः सन्ति। अन्येषां विविधानां एआइ-आइओटी-उत्पादानाम् स्थानीयकरणस्य अवसरान् अपि अन्वेषयामः। भारते योग्यतायाः स्थानीयकरणस्य विस्तारं गहनं च कर्तुं वयं प्रतिबद्धाः स्मः। अस्माभिः एतस्य विषये चर्चा कृता अस्ति।" पूर्वं सरलतराः उत्पादाः अथवा केवलं बैटरी चार्जरकेबल् भारते एव स्रोतः भवन्ति" इति मुरालीकृष्णन् अवदत्।

शाओमी इत्यनेन भारते उपकरणानि निर्मातुं Dixon Technologies, Foxconn, Optiemus, BYD इत्यादिभिः सह साझेदारी कृता अस्ति ।

"घटकस्थानीयकरणस्य दृष्ट्या वयं व्यापकतया गभीरतरं च गमिष्यामः। अस्माकं कुलसामग्रीबिले (BOM) स्थानीय-अर्धचालकस्य ३५ प्रतिशतं भागः अस्ति, यस्य स्रोतः स्थानीयतया भवति। वयं अपेक्षामहे यत् सा संख्या ५५ ​​यावत् गमिष्यति आगामिवर्षद्वये प्रतिशतं भवति” इति मुरलीकृष्णन् अवदत्।

इलेक्ट्रॉनिक-उत्पाद-निर्माणे अधिकं स्थानीय-मूल्य-संवर्धनं प्राप्तुं भारते इलेक्ट्रॉनिक-घटकानाम् अभावात् बृहत्तमासु चुनौतीसु अन्यतमम् अस्ति

"घरेलुमूल्यवर्धनस्य दृष्ट्या वित्तवर्षे (वित्तवर्षे) २०२३ शुद्धमूल्यवर्धनं १८ प्रतिशतं आसीत् तथा च घटकपारिस्थितिकीतन्त्रस्य गभीरीकरणस्य विस्तारस्य च विषये अस्माकं ध्यानं दत्त्वा वयं वित्तवर्षे २५ यावत् तां संख्यां २२ प्रतिशतं यावत् नेष्यामः इति अपेक्षामहे उक्तवान्‌।

मार्च २०२४ तमे वर्षे भारते शाओमी इत्यस्य स्मार्टफोन-विपण्यभागस्य अनुमाने शोधविश्लेषकाः भिन्नाः आसन् । साइबरमीडिया रिसर्च इत्यस्य अनुमानं यत् सैमसंग इत्यस्य १८.६ प्रतिशतं पृष्ठतः सीमान्तरूपेण अस्ति, काउण्टरपॉइण्ट् रिसर्च इत्यनेन १० प्रतिशतं इति अनुमानितम्, आईडीसी इत्यनेन तु १३ प्रतिशतं परिमितं इति पेग् कृतम्।

परन्तु त्रयः अपि प्रमुखाः शोधसंस्थाः शाओमी देशस्य शीर्षचतुर्णां स्मार्टफोनब्राण्ड्-मध्ये अस्ति इति अनुमानयन्ति ।

काउण्टरपॉइण्ट् इत्यस्य अनुमानं यत् Xiaomi इत्यस्य स्थाने Samsung इत्यनेन स्थापितं, मार्चमासस्य त्रैमासिके स्मार्टटीवी-खण्डे शीर्षस्थाने खिलाडी इति । अत्र सैमसंगस्य भागः १६ प्रतिशतं, एलजी इत्यस्य १५ प्रतिशतं, शाओमी १२ प्रतिशतं च इति अनुमानितम् अस्ति ।

मुरलीकृष्णन् इत्यनेन उक्तं यत् कोविड्-१९-काले कम्पनीयाः चुनौतीपूर्णाः समयाः अवश्यमेव अभवन् यदा तस्याः विपण्यभागः न्यूनः अभवत्।

"वयं २०२३ तमवर्षं रीसेट्, रिफ्रेश, रिचार्ज इत्येतयोः वर्षत्वेन दृष्टवन्तः। वयं स्वरणनीतिं पुनः मापनं कृत्वा २०२३ तमस्य वर्षस्य उत्तरार्धे वृद्धिगतिम् पुनः प्राप्तवन्तः यदा वयं पुनः वृद्धिमार्गे आगताः। वयं मार्केट् इत्यस्मात् पर्याप्ततया द्रुततरं वर्धितवन्तः, " इति ।