शाओमी इण्डिया इत्यस्य अध्यक्षस्य मुरालिकृष्णन बी इत्यस्य मते स्मार्टफोनानां कृते नॉन-सेमीकण्डक्टर् बिल आफ् मटेरियल्स् (BoM) इत्यस्य प्रायः ३५ प्रतिशतं भागः सम्प्रति स्थानीयतया स्रोतः भवति

सः अवदत् यत् आगामिवर्षद्वये कम्पनीयाः लक्ष्यं अस्ति यत् अ-अर्धचालकस्य BoM अथवा घटकानां ५५ प्रतिशतं स्थानीयतया स्रोतः प्राप्तुं शक्नोति।

कम्पनी मंगलवासरे 'SU7 Max' इति कम्पनीयाः प्रथमं EV विलासिताक्रीडासेडान् प्रदर्शितवती यत् "पूर्ण-आकारस्य उच्च-प्रदर्शन-पारिस्थितिकी-प्रौद्योगिकी-सेडान्" इति रूपेण स्थितम् अस्ति यत् प्रदर्शने, पारिस्थितिकीतन्त्रस्य एकीकरणे, मोबाईल-स्मार्ट-अन्तरिक्षे च सीमां धक्कायति।

शाओमी इत्यनेन उक्तं यत् तेन पञ्च मूलभूताः ईवी-प्रौद्योगिकीः विकसिताः सन्ति : ई-मोटर, सीटीबी इन्टीग्रेटेड् बैटरी, शाओमी डाई-कास्टिंग्, शाओमी पायलट् ऑटोनॉमस् ड्राइविंग्, स्मार्ट केबिन् च ।

Xiaomi SU7 Max इत्यस्मिन् ६७३ ps शक्तिः अपि च एकस्मिन् चार्जे अधिकतमं ८०० कि.मी.

८३८ एनएम टोर्क् युक्तं SU7 Max इत्येतत् २.७८ सेकेण्ड् मध्ये स्थगितस्थानात् प्रतिघण्टां १०० कि.मी.पर्यन्तं त्वरितुं शक्नोति, २६५ कि.मी.

इदं कारं केवलं ३३.३ मीटर् दूरे १०० कि.मी./घण्टातः अपि स्थगितुं समर्थः इति अपि उक्तम् ।

३६०-अङ्कस्य रक्षणं दातुं १६ सक्रियसुरक्षाविशेषतानां व्यापकसमूहेन सुसज्जितम् अस्ति ।

"Xiaomi SU7 इत्येतत् केवलं प्रदर्शनार्थं भारतं आनीतम्। भारतीयविपण्ये विक्रयणार्थं नास्ति" इति कम्पनी अवदत्।