चेन्नई, लचीला कार्यक्षेत्रसमाधानप्रदाता WeWork India इत्यनेन नगरे 'ओलम्पिया साइबरस्पेस्' सुविधायाः आरम्भेण चेन्नई कार्यालयस्थानबाजारे आक्रमणं कृतम्।

गुइण्डी-नगरस्य १.३० लक्षवर्गफीट्-भूमिभागे विस्तृतैः २०००-तमेभ्यः अधिकैः डेस्कैः सुसज्जिता एषा कम्पनी नवीदिल्ली, गुरुग्राम, नोएडा, मुम्बई, बेङ्गलूरु, पुणे, हैदराबाद इत्यादीनां पश्चात् चेन्नैनगरे स्वस्य उपस्थितिं विस्तारितवती अस्ति

चेन्नै उद्यमिनः, उद्यमाः, तथैव वैश्विकक्षमताकेन्द्रेषु च समृद्धव्यापारपरिदृश्यरूपेण उद्भूताः सन्ति । विनिर्माणं, सूचनाप्रौद्योगिकी, सूचनाप्रौद्योगिकीसक्षमसेवाः इत्यादयः विविधाः उद्योगाः प्रबलमागधाः दृश्यन्ते।

ओलम्पिया साइबरस्पेस् इत्यस्य उद्घाटनेन वीवर्क् इण्डिया इत्यस्य उद्देश्यं लचीलकार्यक्षेत्रसमाधानस्य वर्धमानमागधां पूर्तयितुं अभिनवं सहकारिणं च कार्यवातावरणं प्रदातुं वर्तते।

"WeWork Olympia Cyberspace सम्पूर्णे दक्षिणभारते अस्माकं विस्तारस्य एकः महत्त्वपूर्णः क्षणः अस्ति। एषा रणनीतिकप्रविष्टिः चेन्नै-नगरस्य प्रतिभा-समूहस्य, सुदृढस्य IT-क्षेत्रस्य, समृद्ध-निर्माण-आधारस्य च अपार-क्षमतां रेखांकयति। अस्माभिः पूर्वमेव सदस्यानां श्रृङ्खलायां हस्ताक्षरं कृतम् अस्ति तथा च एतत् महत्त्वपूर्णं माङ्गं सूचयति workspace solutions" इति WeWork India इत्यस्य मुख्यकार्यकारी करण विरवानी अवदत्।

विरवानी अवदत् यत्, "चेन्नै-नगरस्य गतिशील-पारिस्थितिकीतन्त्रं नवोदित-स्टार्टअप-तः स्थापित-वैश्विक-केन्द्रपर्यन्तं सर्वेषां आकारानां व्यवसायानां सशक्तिकरणस्य अस्माकं दृष्ट्या सह सम्यक् सङ्गच्छते। अस्माकं विश्वासः अस्ति यत् WeWork Olympia Cyberspace चेन्नै-नगरे कार्यस्य भविष्यस्य स्वरूपं निर्मातुं प्रमुखः खिलाडी भविष्यति

WeWork India प्रबन्धितकार्यालयाः, WeWork On-Demand, Virtual Office इत्यादीन् सहितं सर्वेषां आकारानां व्यवसायानां श्रेणीं पूरयति।