नोएडा (उत्तरप्रदेश) [भारत], भारतस्य पूर्वपैरालिम्पिकसमित्याः प्रमुखा दीपा मलिकः विश्वसिति यत् पेरिस्नगरे टोक्यो पैरालिम्पिकक्रीडायाः भारतीयदलः स्वस्य गणनां उत्तमं करिष्यति।

अगस्तमासस्य २८ दिनाङ्के पेरिस्-नगरे पैरालिम्पिक-क्रीडायाः आरम्भः भविष्यति इति कारणतः भारतीय-दलः इतिहासं रचयितुं सज्जः अस्ति ।

गतवारं भारतं टोक्यो-पैरालिम्पिक-क्रीडायां १९ पदकानि प्राप्तवान्, समग्रतया देश-वार-पदक-सङ्ख्यायाः सूचीयां २३ तमे स्थाने अभवत् ।

दीपा मन्यते यत् वर्धमानाः सुविधाः निवेशः च, तथैव वैश्वीकरणं च स्वाभाविकतया दलस्य प्रदर्शनं पदकविजेतृप्रयत्नेषु परिवर्तयिष्यति।

"यथा सुविधासु सुधारः भवति, जागरूकता वर्धते, वित्तपोषणकार्यक्रमाः यथा वर्धन्ते। मीडियाजागरूकता वर्धिता। वैश्वीकरणं वर्धते, भारते च एतत् वर्धते। एषः मम नूतनः भारतः, यदा यदा अवसराः वर्धन्ते तदा तदा सुविधाः अपि वर्धन्ते।" .इदं स्वाभाविकतया पदकेषु परिवर्तयिष्यति।अहं इच्छामि यत् अस्मिन् समये वयं यत् स्तरं प्राप्तवन्तः तत् दुगुणं भवतु इति।

सा अग्रे भारतस्य श्रीलङ्कायाः ​​च चक्रचालकद्विपक्षीयक्रीडायाः साक्षीत्वस्य विषये चर्चां कृतवती । भारतीयदलेन रविवासरे श्रीलङ्काविरुद्धं क्रमशः पञ्चमविजयं कृत्वा ५-० इति व्यापकं श्रृङ्खलाविजयं प्राप्तम्।

सम्पूर्णे श्रृङ्खले भारतीयदलः स्वस्य विलक्षणप्रयत्नेन श्रीलङ्कादेशं पराजितवान् । दीपा मलिकः दलस्य प्रदर्शने स्वस्य आनन्दं प्रकटितवती, ये कारकाः अस्य विकासस्य कारणं कृतवन्तः तेषां विषये च प्रकाशितवती।

"अत्र स्थित्वा अहम् अतीव प्रसन्नः अस्मि यतोहि अहं अभयप्रताप, रविचौहान, डीसीसीआई च सह चक्रचालकक्रिकेटस्य वृद्धिं दृष्टवान्। तेषां परिश्रमस्य प्रशंसा करोमि यत् एकं मञ्चं निर्मातुं यत्र जनाः आगत्य चक्रचालकेषु क्रिकेट् क्रीडितुं शक्नुवन्ति। क्रिकेट् यथा एकः क्रीडा प्रत्येकस्य भारतीयस्य प्रशंसकस्य हृदयस्पन्दनम् अस्ति, तथा च भिन्नरूपेण समर्थः किमर्थं तस्मात् वंचितः भवेत्?यदा वयं वदामः यत् चक्रचालकजनाः स्वगृहात् बहिः गन्तुं न शक्नुवन्ति अथवा अन्येषां उपरि आश्रिताः सन्ति, तथा च यदा भवन्तः तेभ्यः अन्तर्राष्ट्रीयसुविधाः दत्त्वा श्रृङ्खलां क्रीडन्ति इव यत् मुख्यधारायां क्रीडा अस्ति, तर्हि मम कृते भिन्नरूपेण समर्थः क्रीडकः इति रूपेण द्रष्टुं अनुभवितुं च महती वस्तु अस्ति" इति दीपा एएनआई इत्यस्मै अवदत्।

"एते क्रीडकाः वर्धन्ते, उत्तरदायी भवन्ति, क्रीडायाः पट्टिकां च उन्नतयन्ति इति मया दृष्टम्। अहं तेभ्यः सफलतां कामयामि तथा च नोएडा-अधिकारिणः अपि च पीएम मोदी इत्यस्मै धन्यवादं दातुम् इच्छामि यत् ते 'दिव्यङ्ग' इति नाम दत्तवन्तः येन तस्मात् परं विकलाङ्गतायाः क्षमतायाः उन्नतिः अभवत् प्रत्येकं व्यक्तिः स्वस्य विकलांगतां पारयितुम् इच्छति तथा च 'फिट् इण्डिया' 'विकसित इण्डिया' इत्येतयोः भागः भवितुम् इच्छति तथा च अवश्यं, क्रीडायाः अपेक्षया उत्तमं मञ्चं नास्ति" इति सा अजोडत्।

भारतीयदलेन ५ तमे टी-२०-क्रीडायां श्रीलङ्का-विरुद्धं १९४ रन-विजयेन श्रृङ्खलायाः समाप्तिः अभवत् ।