डीएमके-नेता X मार्गेण स्वसन्देशं प्रसारितवान् यत् - "थिरु इत्यस्मै अभिनन्दनम्। @narendramodi इत्यनेन तृतीयवारं प्रधानमन्त्रित्वेन शपथग्रहणं कृतम्। वयम् आशास्महे यत् पीएम इति नाम्ना भवान् सच्चिदानन्देन संविधानस्य समर्थनं करिष्यति, धर्मनिरपेक्षं निर्वाहयिष्यति अस्माकं देशस्य प्रकृतिः, सहकारीसङ्घवादस्य प्रचारः, राज्यानां अधिकारानां सम्मानः, अस्माकं लोकतन्त्रस्य रक्षणं च" इति ।

महत्त्वपूर्णं यत् स्टालिन-नेतृत्वेन डीएमके विपक्षस्य INDIA-खण्डस्य प्रमुखः घटकः अस्ति । सद्यः एव समाप्तस्य लोकसभानिर्वाचनस्य समये तमिलनाडुदेशे ३९ आसनानां सामूहिकविजयं प्राप्तवान् स्टालिनस्य डीएमके इत्यनेन सह इण्डिया-खण्डस्य अन्यैः घटकैः सह।

लोकसभानिर्वाचनसफलतायाः अनन्तरं स्टालिनः विपक्षगठबन्धनस्य अन्तः अग्रणीनेतृषु अन्यतमः इति उत्थितः अस्ति ।

इदानीं कतिपयदिनानि पूर्वं दिल्ली-विमानस्थानके स्टालिन-तेलुगु-देशम-पक्षस्य (टीडीपी) प्रमुखस्य एन चन्द्रबाबू-नायडु-योः मध्ये एकः उल्लेखनीयः अन्तरक्रिया अभवत्, यत्र तेषां "सुख-आदान-प्रदानं कृत्वा राज्य-सम्बद्धेषु विषयेषु चर्चा अभवत्" ।समागमस्य चित्राणि वायरल् अभवन् सामाजिकमाध्यमेषु तथा च समागमः तस्मिन् समये नगरस्य चर्चा अभवत्। समागमानन्तरं द्वयोः नेतारयोः सन्देशाः X इत्यत्र स्थापिताः आसन् । नायडुः निर्वाचनपरिणामानां अनन्तरं बुधवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) बैठक्याः कृते दिल्लीनगरे आसीत्, यत्र भाजपा इत्यादिभिः मित्रराष्ट्रैः सह सर्वकारस्य निर्माणे केन्द्रितम् आसीत्। INDIA खण्डस्य समागमाय स्तालिन् दिल्लीनगरे उपस्थितः आसीत् ।