कोलकाता, टीएमसी-राज्यपालस्य नवीनतमस्य फ्लैशपॉइण्ट् इत्यस्य नूतनं मोडं योजयित्वा नवनिर्वाचिता तृणमूलविधायिका सायन्तिका बनर्जी सोमवासरे पश्चिमबङ्गस्य अध्यक्षं बिमानबेनर्जी इत्यनेन सह मिलित्वा राजभवनस्य स्थाने विधानसभायां शपथग्रहणस्य अभिप्रायं घोषितवती, यथा राज्यपालः सी.वी.आनन्दः पृष्टवान् बोसः ।

लोकसभानिर्वाचनेन सह संयोगेन बारानगरस्य उपनिर्वाचने विधायकत्वेन निर्वाचिता बनर्जी पश्चात् पत्रकारैः सह उक्तवती यत् राज्यपालेन आज्ञापितं शपथं त्यक्तुं स्वस्य अभिप्रायं वदन् राजभवनं प्रति पत्रं शूटिंग् कृतवती।

परन्तु राजभवनस्य एकः अधिकारी अवदत् यत् राज्यपालस्य कृते अद्यापि एतादृशः कोऽपि संचारः न प्राप्तः।

बङ्गालस्य राज्यपालस्य राज्यस्य सत्ताधारी टीएमसी च मध्ये नवीनतमः मुठभेड़ः राजभवनसञ्चारस्य कारणेन आरब्धः यत् भगवन्गोला-बारानगरयोः नवनिर्वाचितौ विधायकौ क्रमशः रेयत होसैन सरकारः, बनर्जी च २६ जुलै दिनाङ्के शपथग्रहणसमारोहाय उपस्थितौ भवेयुः इति आमन्त्रयन्।

टीएमसी इत्यनेन आरोपितं यत् एतत् अधिनियमं राज्यपालस्य उपनिर्वाचनविजेतानां प्रकरणेषु आवश्यकं कार्यं कर्तुं सभापतिं वा सदनस्य उपसभापतिं वा नियुक्तस्य प्रथां अवहेलयति।

राजभवनपत्रे अपि नूतनविधायकानां शपथग्रहणं कः करिष्यति इति कोऽपि उल्लेखः नास्ति इति कथ्यते।

“मम निर्वाचितस्य सप्ताहद्वयाधिकं व्यतीतम् अस्ति, मम निर्वाचनक्षेत्रस्य जनानां कृते कार्यं कर्तुं केवलं सार्धवर्षं अवशिष्टम् अस्ति। शपथग्रहणस्य विषये एषा जटिलता मम विधायकत्वेन कार्यं बाधते। अतः अहं राज्यपालं प्रति लिखितवान् यत् सः मां विधानसभाध्यक्षस्य समक्षं शपथग्रहणं कर्तुं अनुमन्यताम् यतः अत्रैव अहं कार्यं करिष्यामि” इति बनर्जी अवदत्।

सभापतिना सह मिलनकाले बनर्जी इत्यस्याः सह गतः राज्यमन्त्री फिर्हद हकीमः कथितवान् यत् यदा सः प्रथमवारं २००९ तमे वर्षे विधानसभा-उपनिर्वाचने विजयं प्राप्तवान् तदा सः स्वयमेव पूर्वसभापतिना हासिम अब्दुलहलीमेन शपथं कथं दत्तवान्।

“एतादृशानि कार्याणि कृत्वा अयं राज्यपालः विधानसभायाः रक्षकस्य अध्यक्षस्य अधिकारं नियन्त्रयितुं बहुवारं प्रयतते । राज्यपालः जनेन निर्वाचितस्य प्रतिनिधिस्य शपथं स्थगयित्वा जनद्रोहं करोति, यः केन्द्रनामाङ्कितं कुर्सीम् धारयति तस्य विपरीतम्। सः विधानसभायाः नियमाः, सम्मेलनानि च विफलं करोति यत्र सर्वे सदस्याः सभापतिस्य निग्रहे सन्ति। कस्य तृप्त्यर्थं प्रयतते?” हाकिमः प्रहारं कृतवान्।

सः अवदत् यत्, “सदस्याः यावत् शपथं न कुर्वन्ति तावत् जनानां सेवां कर्तुं न शक्नुवन्ति । एतां प्रक्रियां निवारयितुं राज्यपालः कः ? राज्यपालः जनानां निर्णयस्य विरुद्धं गन्तुं शक्नोति वा ? किमर्थमनुप्रासकारणं विना एतादृशं अनावश्यकं नाटकं सृजति?”

विधायकानाम् शपथग्रहणं “संवैधानिकसम्मेलनम्” इति आह्वयन् सभापतिः बिमन बनर्जी वर्तमानकाले एतादृशानां विकासानां साक्षी भवितुं “दुर्भाग्यं” मन्यते इति अवदत्।

“यदि राज्यपालः शपथप्रदानार्थम् एतावत् उत्सुकः अस्ति तर्हि सः सभाम् आगत्य तत् समारोहं करोतु । वयं सर्वाणि आवश्यकानि व्यवस्थानि करिष्यामः” इति सः अवदत्।

सभापतिः अवदत् यत् सः कस्यापि प्रसङ्गस्य विषये न जानाति यत्र उपनिर्वाचनं जित्वा भारतराष्ट्रपतिना शपथग्रहणं कृतवान् सांसदः।

“नवीनलोकसभायाः अद्यैव व्यवसायः आरब्धः, प्रोटेम्-सभापतिः नवनिर्वाचितानाम् सांसदानां शपथं प्रदातुं वयं दृष्टवन्तः। अद्य राष्ट्रपतिः चित्रे कुत्रापि नासीत्” इति सः अवदत्।