२०२२ तमस्य वर्षस्य अक्टोबर्-मासे प्रारब्धानां सर्वेषु राज्येषु यूनियो-प्रदेशेषु च ५१ टेली-मानास्-कोशिकासु ततः परं १० लक्षाधिकाः कालाः प्राप्ताः इति स्वास्थ्यमन्त्रालयेन उक्तम्।

राष्ट्रव्यापिरूपेण मानसिकस्वास्थ्यसेवाप्रदानं वर्धयितुं उद्दिश्य टोल-फ्री-हेल्पलाइन-सङ्ख्याः १४४१६ अथवा १-८००-८९१-४४१६ बहुभाषिकसमर्थनं प्रदाति तथा च आह्वानकर्तृणां मानसिकस्वास्थ्यव्यावसायिकानां च मध्ये संचारस्य सुविधायां महत्त्वपूर्णः अभवत्

मन्त्रालयस्य अनुसारं २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे प्रायः १२,००० तः मा २०२४ तमे वर्षे ९०,००० तः अधिकाः यावत्, हेल्पलाइन्-मध्ये आह्वानकर्तृणां संख्यायां निरन्तरं वृद्धिः अभवत् अस्मिन् अनुवर्तनार्थं कॉल-बैक्स् अपि समाविष्टाः सन्ति ।

मन्त्रालयेन उक्तं यत्, "एषा संलग्नतायाः वृद्धिः मानसिकस्वास्थ्यपरिकल्पनानां निरन्तरं निवेशस्य विस्तारस्य च महत्त्वं बोधयति यत् सर्वेषां कृते आवश्यकं समर्थनं प्राप्तुं शक्यते।

"विद्यमानमानसिकस्वास्थ्यसंसाधनं सम्बद्ध्य व्यापकं डिजिटलजालं स्थापयित्वा, Tele-MANAS th राष्ट्रस्य मानसिकस्वास्थ्यस्य आवश्यकतानां सम्बोधनाय आवश्यकं मञ्चं जातम्," इति अत्र अजोडत्।

मन्त्रालयेन उल्लेखितम् यत् दुर्बलजनसंख्यां लक्ष्यं कर्तुं दूरसेवाप्रदानं "भारतस्य मानसिकस्वास्थ्यसंकटस्य निवारणार्थं सततप्रयत्नेषु महत्त्वपूर्णं मीलपत्थरं" प्रतिनिधियति।

मञ्चः सम्भवतः सुलभतां प्रभावशीलतां च अधिकं वर्धयितुं ई-संजीवन इत्यादिभिः उपक्रमैः सह अपि एकीकृतः भविष्यति इति मन्त्रालयेन उक्तं यत् देशे वर्धमानानाम् मानसिकस्वास्थ्यचुनौत्यस्य निवारणे साहाय्यं करिष्यति इति।