किङ्ग्स्टौन् [सेण्ट् विन्सेन्ट् एण्ड् द ग्रेनेडिन्स्], नेपालस्य गेन्दबाजाः रविवासरे (स्थानीयसमये) अर्नोस् वेल् ग्राउण्ड् इत्यत्र प्रचलति ICC T20 विश्वकप २०२४ इत्यस्य ग्रुप् डी-क्रीडायां बाङ्गलादेशस्य बल्लेबाजान् १०६ रनस्य कृते तलम् अकुर्वन्।

नवीनकन्दुकेन सह सोम्पलकामी बाङ्गलादेशस्य बल्लेबाजीपतनस्य शिल्पकारः आसीत् यस्मिन् मैदाने सभ्यतृणकवरः आसीत् पश्चात् कप्तानः रोहितपौडेल् एव महत्त्वपूर्णविकेट्द्वयं प्राप्तवान्, प्रस्तावितानां अनुकूलगेन्दबाजीपरिस्थितेः उपयोगं कृत्वा। मुस्तफिजुर रहमानस्य तास्किन अहमदस्य च अन्तिमविकेट्-साझेदारी-कृते १८ रनस्य धन्यवादेन बाङ्गलादेशेन १०६ रनस्य योगदानं कृतम् ।

प्रथमं गेन्दबाजीं कर्तुं विकल्पं कृतवान् नेपालस्य कामी गेन्दबाजी-अनुकूल-पिचस्य अधिकतमं लाभं कृतवान् यतः सः क्रीडायाः प्रथमे एव ओवरे सुवर्णबकस्य कृते तंजिद् हसनं निष्कासितवान् तस्य प्रारम्भिकस्य सफलतायाः आधारेण दीपेन्द्रसिंहः क्रीडायाः द्वितीये ओवरे बाङ्गलादेशं प्रति अपरं आघातं दत्तवान्, नजमुल् होसैनशान्तोः ४ रनस्य कृते बहिः कृतवान् ।

लिटन दासस्य दुबला पट्टिका निरन्तरं भवति स्म यतः तस्य शीर्षधारः विकेटस्य पृष्ठतः सीधा उपरि गतः, यत्र रक्षकः आसिफ शेखः सुरक्षितं पक्वं गृहीतवान् कामी कप्तानस्य तृतीयं ओवरं दातुं निर्णयं पुरस्कृतवान् । ततः नेपाली-क्रीडकः पञ्चमे षष्ठे च ओवरे विकेट्-उद्धृत्य प्रबलं पावरप्ले-क्रीडां कृतवान्, षड्-ओवर-चिह्ने टाइगर्स्-क्लबस्य ३१/४ इति स्कोरः अभवत् ।

तौहीद ह्रिदोयः किञ्चित् सकारात्मकं अभिप्रायं दर्शितवान् परन्तु तस्य वासः पौडेल् इत्यनेन कटितः, येन बाङ्गलादेशस्य संघर्षाः अधिकाः अभवन् । नेपालः नियमितान्तरेण विकेटं चिपं कुर्वन् आसीत् । ततः शाकिब अल हसन-महमुदुल्लाहयोः अनुभविनां युगलं एकत्र आगत्य पारीं स्थिरीकर्तुं साहाय्यं कृतम् । महमूदुल्लाहस्य निधनं तदा एव अभवत् यदा ते पुनर्निर्माणं कुर्वन्ति इति भासते स्म, दुर्बोधतायाः कारणात् ।

बाङ्गलादेशः क्षेत्रं अधिकं प्रसारितं कृत्वा पारीपुनर्वासस्य प्रयासं कृतवान् तथा च ५० तः परं कार्यं कृतवान् परन्तु महमुदुल्लाहस्य (१३ मध्ये १३) निर्णायकनिष्कासनेन बाङ्गलादेशः रज्जुषु स्थापितः यतः दुर्सञ्चारस्य कारणेन कुण्ठितं रनआउट् अभवत्।

बाङ्गलादेशस्य आशा शाकिब अल हसनस्य स्कन्धेषु आसीत् यत् तेषां विपत्तौ जमानतम् अभवत् तथापि १७ रनं कृत्वा पौडेल् इत्यस्य शिकारः तारकः अभवत्।

संदीप लामिछाने ९९तमं टी-२० विकेटं प्राप्तवान् यतः सः तंजिम हसन साकिबं ३ रनस्य कृते कास्ट् कृतवान् ।ततः नेपाली स्पिनर्-क्रीडकाः मध्यसत्रे विकेट्-विकेटं चिप् कृत्वा कार्यभारं स्वीकृतवन्तः परन्तु नेपालस्य अबिनश बोहारा इत्यस्मै अग्रपङ्क्तिकन्दुकस्य अपेक्षया १९तमं ओवरं दातुं निर्णयः पुनः आगन्तुं शक्नोति, यतः सः ११ रनं स्वीकृतवान् तथापि अन्तिमे ओवरे रन आउट् कृत्वा बाङ्गलादेशस्य पारी १०६ रनस्य समाप्तिः अभवत्।

मुस्तफिजुर रहमानस्य तास्किन अहमदस्य च अन्तिमविकेटस्य १८ रनस्य कारणात् बाङ्गलादेशः १०६ रनस्य मार्गं स्क्रैप् कर्तुं समर्थः अभवत् ।

संक्षिप्त स्कोर : बांग्लादेश ... (शाकिब अल हसन 17, ऋषद हुसैन 13; सोम्पल कामी 2-10) बनाम नेपाल।