जॉर्जटाउन [गुयाना], रोहितशर्मा-नेतृत्वेन इण्डिया-दलः टी-२० विश्वकप २०२४ इत्यस्य सेमीफाइनल्-क्रीडायाः पूर्वं इङ्ग्लैण्ड्-विरुद्धं गुयाना-नगरम् आगतः ।

भारते क्रिकेट् नियन्त्रणमण्डलेन (बीसीसीआई) स्वस्य सोशल मीडिया हैण्डल् इत्यत्र एकं लघु क्लिप् साझां कृतम् यत्र कप्तानः रोहितशर्मा, स्पिनरः अक्षरपटेलः इत्यादयः खिलाडयः सेमीफाइनल्-क्रीडायाः पूर्वं गुयाना-देशं प्राप्तवन्तः इति दृष्टम्। विमानस्थानके प्रशंसकानां समूहेन मेन् इन ब्लू इति क्रीडासमूहस्य स्वागतं कृतम् ।

"#TeamIndia इङ्ग्लैण्ड्-विरुद्धं सेमीफाइनल्-सङ्घर्षाय गुयाना-देशं प्राप्तवान्" इति बीसीसीआई-इत्यनेन विडियो-साझेदारी-काले X-इत्यत्र लिखितम् ।

सेन् . लुसिया ✅#TeamIndia इङ्ग्लैण्डविरुद्धं सेमीफाइनल्-क्रीडायाः कृते गुयाना ✈️ प्राप्तवती अस्ति! #T20विश्वकप | #INDvENG pic.twitter.com/p4wqfZ4XUw[ /url] २.

बीसीसीआई (@BCCI) [url=https://twitter.com/BCCI/status/1805881183248490758?ref_src=twsrc%5Etfw]26 जून, 2024

सम्प्रति भारतं प्रचलति टी-२० विश्वकप २०२४ मध्ये रक्त-उष्ण-रूपेण अस्ति ।मेन् इन ब्लू-क्लबः अद्यापि मार्की-स्पर्धायां अपराजितः अस्ति । रोहितशर्मा इत्यस्य टीमः आस्ट्रेलियादेशं २७ रनेन पराजयित्वा अस्मिन् मेलने आगच्छति।

मेन् इन ब्लू-क्लबः प्रत्येकं क्रीडायां विजयं प्राप्तवान् यस्मिन् ते स्पर्धां कर्तुं समर्थाः अभवन्, एकमात्रं पातितं बिन्दवं फ्लोरिडा-देशस्य वर्षा-सिक्त-लौडरहिल्-नगरे कनाडा-विरुद्धं परित्यक्त-क्रीडायाः आगतम् अस्ति

इदानीं टीम इङ्ग्लैण्ड् अपि सेमीफाइनल्-क्रीडायाः कृते गुयाना-देशं प्राप्तवान् । इङ्ग्लैण्ड्-क्रिकेट्-क्रीडासमूहेन जॉर्जटाउन-नगरं प्रति विमानं आरुह्य "निश्चयेन सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-देशः" इति सन्देशेन ट्वीट्-पत्रं प्रकाशितम् ।


अन्तिमवारं भारतस्य इङ्ग्लैण्डस्य च पुरुषस्य टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां सामना अभवत् केवलं १९ मासाः पूर्वं एडिलेड्-नगरे यदा जोस् बटलर-एलेक्स् हेल्स-योः मध्ये उल्लेखनीय-उद्घाटन-साझेदारी-इत्यनेन इङ्ग्लैण्ड्-देशः १० विकेट्-विजयं प्राप्तवान् यत् भारतस्य टी-२०-क्रीडायां पूर्णतया पुनर्विचारं कर्तुं बाध्यः अभवत् रणनीतिं कृत्वा अधिकस्थापितानां सुपरस्टाराणां कृते दूरं गत्वा कनिष्ठरक्तं प्रति, रूढिवादात् आक्रामकतापर्यन्तं गच्छन्ति।

इदानीं भारतं २००७ तमे वर्षे निर्मितस्य टी-२० विश्वकप २०२४ न जित्वा, २०११ तमे वर्षे ५०-ओवर-प्रतियोगितायाः अनन्तरं कस्मिन् अपि प्रारूपे प्रथमं विश्वकप-विजयं अन्वेषयति मेन् इन ब्लू इत्यस्य अन्तिमः आईसीसी ट्राफी २०१३ तमे वर्षे आसीत् यदा ते इङ्ग्लैण्ड्देशे आईसीसी चॅम्पियन्स् ट्राफी गृहीतवन्तः ।

भारत दस्ता : रोहित शर्मा (सी), हार्दिक पाण्ड्या, यशस्वी जायसवाल, विराट कोहली, सूर्यकुमार यादव, ऋषभ पंत, संजू सैमसन, शिवम दुबे, रविन्द्र जडेजा, अक्षर पटेल, कुलदीप यादव, युजवेन्द्र चहल, आर्षदीप सिंह, जसप्रीत बुमराह, मो. सिराज।