किङ्ग्स्टाउन [सेण्ट्. विन्सेन्ट्], अफगानिस्तानः मंगलवासरे अर्नोस् वेल् ग्राउण्ड् इत्यत्र सुपर एट्स्-क्रीडायां बाङ्गलादेशं अष्टरनेन पराजयित्वा प्रचलति टी-२० विश्वकप २०२४ इत्यस्य सेमीफाइनल्-क्रीडायाः योग्यतां प्राप्तवान्

रशीदखानः नवीन-उल-हक् च अफगानिस्तानस्य गेन्दबाजी-आक्रमणस्य नेतृत्वं कृत्वा स्वपक्षस्य ११५ इति दत्तस्य लक्ष्यस्य रक्षणाय साहाय्यं कृतवन्तौ ।क्रीडायाः द्वितीयपारी १९ ओवरेषु न्यूनीकृता, द्वितीयपारीयां रेनः स्पोइलस्पोर्ट् क्रीडितः ततः परं लक्ष्यं ११४ रनं यावत् अभवत् पारी ।

पराजयानन्तरं मिचेल् मार्श-नेतृत्वेन आस्ट्रेलिया-देशः अपि प्रतियोगितायाः बहिः अस्ति । सुपर-अष्ट-क्रीडायाः समूह-१-सारणीयां केवलं द्वौ अंकौ कृत्वा ऑस्ट्रेलिया-देशस्य टीमः तृतीयस्थाने अभवत् ।

लिटन दासः (४९ कन्दुकयोः ५४* धावनाङ्काः, ५ चतुर्णां, १ षट् च) अपराजितस्य ठोकनस्य अनन्तरं टाइगर्स्-क्लबस्य एकमात्रः उत्कृष्टः बल्लेबाजः आसीत् ।

सौम्या सरकारः (१० कन्दुकात् १० धावनाङ्काः, १ चत्वारि) तथा तौहीद ह्रिदोय (९ कन्दुकात् १४ धावनाङ्काः, २ चतुर्णां) च लिटनेन सह साझेदारीं कर्तुं यथाशक्ति प्रयतन्ते स्म, परन्तु ते अफगानिस्तानस्य गेन्दबाजानां सामना कर्तुं संघर्षं कृतवन्तः, ये अफगानिस्तानस्य गेन्दबाजानां सामना कर्तुं संघर्षं कृतवन्तः, ये रक्षणं कुर्वन्तः उग्राः आसन् लक्ष्य।

नवीन-उल-हक्, रशीदखानः च स्वस्व-स्पेल्-मध्ये चत्वारि-चत्वारि विकेट्-आदयः प्राप्तवन्तौ । फजलहाक फारूकी, गुलबादीन नायबः अपि स्वस्व-स्पेल्-मध्ये एकैकं विकेटं कृत्वा अफगानिस्तान-पक्षस्य अष्ट-रनेन मेलनं जितुम् साहाय्यं कृतवन्तौ ।

नवीनः १८ ओवरस्य पञ्चमे कन्दुके मुस्तफिजुर रहमानं क्रीजतः निष्कास्य मेलनं पूर्वमेव समाप्तवान् ।

अफगानिस्तानदेशेन दत्तस्य लक्ष्यस्य रक्षणं कुर्वन् अद्भुतं प्रदर्शनं कृत्वा नवीन-उल-हकः 'क्रीडायाः खिलाडी' इति नामाङ्कितः ।

मेलस्य प्रथमपारीं पुनः संक्षेपं कृत्वा टॉस् जित्वा रशीदखाननेतृत्वेन अफगानिस्तानेन प्रथमं बल्लेबाजीं कर्तुं निर्णयः कृतः । परन्तु तेषां निर्णयः तेषां पक्षे न गतः यतः ते स्कोरबोर्ड् मध्ये धावनं योजयितुं संघर्षं कुर्वन्ति स्म ।

अफगानिस्तानस्य मेलस्य उत्तमः आरम्भः अभवत् यतः ओपनर-रहमानुल्लाह-गुर्बाज् (५५ कन्दुकयोः ४३ रनाः, ३ चतुः, १ षट् च) इब्राहिम जाद्रान् (२९ कन्दुकयोः १८ रनाः, १ चत्वारि) च ५९ रनस्य साझेदारीम् अकरोत्

ऋषद् होसैनः ११ तमे ओवरे ज़द्रान् इत्यस्य निष्कासनानन्तरं क्रीडायाः प्रथमं सफलतां कृतवान् । अज्मतुल्लाह उमरजई (१२ गेन्देभ्यः १० रनाः) क्रीडायां योगदानं दातुं यथाशक्ति प्रयत्नं कृतवान् परन्तु मुस्तफिजुर रहमानेन १६ तमे ओवरे तं बहिः कृत्वा चिह्नं कर्तुं असफलः अभवत्

बाङ्गलादेशः द्रुतविकेट्-ग्रहणं कर्तुं असफलः अभवत् चेदपि प्रथमपारीयां अफगानिस्तानस्य रन-दरस्य निरीक्षणं कर्तुं सफलाः अभवन् ।

१७ ओवरस्य प्रथमे कन्दुके गुरबाजस्य ठोकना समाप्तवती यतः ऋषद होसैनस्य विकेटं प्राप्तवान् । अफगानिस्तानस्य उद्घाटनक्रीडकः केवलं सप्तधावनेन एव अर्धशतकं त्यक्तवान् ।

अफगानिस्तानस्य प्रथमपारीयां गुलबादीननायबः (३ गेन्देभ्यः ४ रन, १ चत्वारि) मोहम्मदनबी (५ गेन्देभ्यः १ रन) च योगदानं न दत्तवन्तौ

अन्ते कप्तानः रशीदखानः (१० कन्दुकयोः १९* धावनाङ्काः, ३ षट्काः) करीमजनतश्च (६ कन्दुकयोः ७ रनाः, १ चत्वारि) च क्रीज-उपरि स्थित्वा २० ओवराणां समाप्तेः अनन्तरं अफगानिस्तान-देशं ११५/५ यावत् शक्तिं दत्तवन्तः

ऋषद होसैनः बाङ्गलादेशस्य गेन्दबाजी-आक्रमणस्य नेतृत्वं कृतवान् यतः सः त्रीणि विकेट्-आक्रमणं कृत्वा चतुर्-ओवर-क्रीडायां २६ रन-आक्रमणं कृतवान् । मुस्तफिजुर् रहमानः, तास्किन अहमदः च स्वस्व-क्रीडासु एकैकं विकेटं प्राप्तवन्तौ ।

संक्षिप्त स्कोर : अफगानिस्तान 115/5 (रहमानुल्ला गुरबाज 43, रशीद खान 19*, इब्राहिम जाद्रन 18; ऋषद हुसैन 3/26) बांग्लादेश 105 (लिटन दास 54*, तौहीद ह्रिदोय 14, सौम्या सरकार 10; रशीद खान 4/23) पराजित। .