नवीदिल्ली, अनुबन्धसंशोधनविनिर्माणसेवासंस्था सिन्जेन् इन्टरनेशनल् बुधवासरे वित्तवर्षस्य चतुर्थे त्रैमासिके तस्य समेकितशुद्धलाभः ६ प्रतिशतं टी १८९ कोटिरूप्यकाणां वृद्धिः अभवत्।

कम्पनीयाः वर्षपूर्वकाले १७९ कोटिरूप्यकाणां शुद्धलाभः अभवत् ।

समीक्षाधीनकालस्य कृते आयः ९३३ कोटिरूप्यकाणि यावत् न्यूनीभूता यदा वर्षपूर्वस्य अवधिः १,०१७ कोटिरूप्यकाणि आसीत् इति सिन्जीन इन्टरनेशनल् इत्यनेन नियामकदाखिले उक्तम्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षस्य कृते कम्पनीयाः शुद्धलाभः ५१० कोटिरूप्यकाणि इति उक्तवती यत् २०२२-२३ तमे वर्षे ४६४ कोटिरूप्यकाणि आसीत् इति सः अजोडत्।

वित्तवर्षे ३,२६ कोटिरूप्यकाणां तुलने गतवर्षस्य कुलआयः ३५७९ कोटिरूप्यकाणि अभवत् इति कम्पनी अवदत्।

"यद्यपि चतुर्थे त्रैमासिके प्रदर्शनं अपेक्षितापेक्षया न्यूनं आगतं, थ अन्तर्निहितः चालकः -- कठिनवित्तपोषणवातावरणात् उद्भूतः अमेरिकी जैवप्रौद्योगिक्याः अन्तः अनुसन्धानविकाससेवानां न्यूनता -- सम्यक् अवगतः अस्ति तथा च पूर्वमेव पुनर्प्राप्तेः सकारात्मकलक्षणं दर्शयति," Syngene International MD एकः मुख्यकार्यकारी जोनाथन् हन्ट् अवदत्।