अरबपतिं जेरेड् आइजैक्मैन् इत्यस्य प्रथमं वाणिज्यिकं अन्तरिक्ष-उड्डयन-मिशनं मंगलवासरे स्पेसएक्स् फाल्कन् ९ रॉकेटस्य उपरि उत्थापितम्।

आइजैकमैन् इत्यनेन सह अस्य मिशनस्य पायलट् स्कॉट् "किड्" पोटीट्, मिशनविशेषज्ञः सारा गिलिस्, चिकित्सापदाधिकारी अन्ना मेनन् च प्रारब्धः ।

“पोलारिस् डॉन-अन्तरिक्षयात्रा अधुना सम्पन्नम् अस्ति, यत् प्रथमवारं वाणिज्यिक-अन्तरिक्षयात्रिकाः वाणिज्यिक-अन्तरिक्षयानात् अन्तरिक्ष-यात्रा सम्पन्नवन्तः” इति स्पेसएक्स्-इत्यनेन सामाजिक-माध्यम-मञ्चे X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये उक्तम्

“अद्यतनस्य अन्तरिक्षपदयात्रा व्यावसायिकरूपेण विकसितं हार्डवेयर, प्रक्रिया, नूतनं SpaceX EVA सूट् च उपयुज्य प्रथमं वाहनातिरिक्तक्रियाकलापः (EVA) अस्ति” इति कम्पनी अजोडत्

४८ घण्टापर्यन्तं यावत् श्वसनपूर्वप्रक्रियायाः विस्तारितायाः अनुसरणं कृत्वा चालकदलः स्वसूटं धारयितुं आरब्धवान् । लीक-परीक्षायाः पुष्टिं कृत्वा ड्रैगन-अन्तरिक्षयानस्य हैच् उद्घाटितम् ।

ड्रैगनस्य कूपस्य उद्घाटनेन “प्रथमवारं चत्वारः मानवाः एकत्रैव अन्तरिक्षस्य शून्यतायाः सम्मुखीभवन्ति” इति स्पेसएक्स् अवदत् ।

मिशनसेनापतिः आइजैकमैन्, मिशनविशेषज्ञः गिलिस् च क्रमेण ड्रैगन-नगरात् निर्गत्य स्पेसएक्स्-इत्यस्य ईवीए-अन्तरिक्षसूटस्य गतिशीलतायाः परीक्षणं कृतवन्तौ, यत् पूर्ण-आक्सीजन-प्रवाहं प्रति स्विच् कृतम् आसीत्

अन्तरिक्षयात्रायाः समये ड्रैगनः स्वस्थानं पुनः स्थापयति स्म अतः अन्तरिक्षयात्रायाः समये तापमानं संचारं च नियन्त्रयितुं तस्य कूपः सूर्यस्य सम्मुखः आसीत् ।

एकदा आइजैकमैन् ड्रैगनतः निर्गतवान् तदा सः स्पेसएक्स् इत्यस्य स्काईवॉकर मोबिलिटी मञ्चस्य उपयोगं कृत्वा अन्तरिक्षस्य शून्ये प्लवमानस्य स्वं सुरक्षितं कृतवान् ।

अन्तरिक्षयात्रिकाः १२ पादपरिमितेन बन्धने बद्धाः आसन्, येन तेभ्यः प्राणवायुस्य निरन्तरं प्रवाहः, संचाररेखाः, ई.वी.ए.

SpaceX said Isaacman god “through the first of three suit mobility tests , स्काईवॉकर इत्यनेन सह ऊर्ध्वाधरगतिः, पादनिरोधः च” इति।

आइजैक्मैन् सुरक्षिततया पुनः अन्तः आगतः ततः परं गिलिस् अन्तरिक्षयानात् निर्गन्तुं स्वस्य वारस्य कृते गता इति स्पेसएक्स् अवदत्।

सा “इसैकमैन् इत्यनेन सम्पन्नस्य सूट् मोबिलिटी टेस्ट् इत्यस्य एव श्रृङ्खलायाः संचालनं कृतवती” इति स्पेसएक्स् अवदत् ।

केबिनस्य विसंपीडनात् पुनः दबावीकरणं यावत् सम्पूर्णा प्रक्रिया प्रायः द्वौ घण्टां यावत् अभवत् ।

मुक्त-उड्डयन-मिशनं “अति-उच्च-उच्चतां प्रति उड्डीयत यत् मनुष्याः ५० वर्षाणाम् अधिकेभ्यः कालेभ्यः न गतवन्तः” । केवलं अपोलो-मिशनं एव उच्चतरं गतं ।

अस्य अभियानस्य प्रथमदिने ड्रैगनः उड्डयनस्य सर्वोच्चं कक्षीय-उच्चतां प्राप्तवान्, यत् प्रायः १४००.७ किलोमीटर् दूरम् आसीत् ।

१९७२ तमे वर्षे नासा-संस्थायाः अपोलो १७ चन्द्र-अवरोहण-अभियानस्य अनन्तरं मानवैः पृथिव्याः दूरतमं दूरं, १९६६ तमे वर्षे नासा-संस्थायाः मिथुन-११-मिशन-यानात् परं चालक-अन्तरिक्षयानेन पृथिव्याः सर्वोच्च-कक्षा अस्ति