नवीदिल्ली, रियल्टी फर्म एसकेए ग्रुप् इत्यनेन बुधवासरे उक्तं यत् सः ग्रेटर नोएडानगरे प्रीमियम आवासपरियोजनायाः विकासाय तस्य विस्तारयोजनायाः भागरूपेण प्रायः ६० कोटिरूप्यकाणां निवेशं करिष्यति।

कम्पनी अद्यावधि ३२०० यूनिट् युक्तानि चत्वारि आवासपरियोजनानि सम्पन्नवती अस्ति, कुलम् १८०० यूनिट् यावत् आवासीयपरियोजनाद्वयं निर्माणाधीनम् अस्ति। अहं ६०० यूनिट्-युक्तां वाणिज्यिक-परियोजनां अपि विकसितवान् अस्मि । एताः परियोजनाः उत्तरप्रदेशस्य नोएडा, ग्रेटर नोएडा, गाजियाबादबाजारेषु आर.

"अस्माभिः ग्रेटर नोएडानगरे नूतना आवासपरियोजना 'एसकेए डेस्टिनी वन' आरब्धा। ६ एकरेषु विस्तृता थ परियोजनायां ६४५ यूनिट् भविष्यन्ति" इति एसकेए समूहस्य निदेशकः संजा शर्मा अत्र पत्रकारैः सह अवदत्।

मूल्यं प्रति अपार्टमेण्टं १.५ कोटिरूप्यकाणां मध्ये ३ कोटिरूप्यकाणां मध्ये भवति ।

कम्पनी ग्रेटर नोएडा विकास प्राधिकरणात् एतां भूमिं क्रीतवती आसीत् an सम्पूर्णं भूमिमूल्यं भुक्तम् अस्ति। कुलविक्रयक्षेत्रं प्रायः १४ लक् वर्गफीट् अस्ति ।

शर्मा इत्यनेन उक्तं यत् भूमिं निर्माणं च सहितं परियोजनायाः कुलव्ययः ५९२ कोटिरूप्यकाणि भविष्यति। २०२९ तमे वर्षे परियोजनायाः वितरणं भविष्यति ।

एसकेए समूहस्य निदेशकः एल एन झाः अवदत् यत् कम्पनी विक्रयविरुद्धं ग्राहकानाम् आन्तरिकसञ्चयात् संग्रहणं च परियोजनाव्ययस्य वित्तपोषणं करिष्यति।

झाः अपि अवदत् यत् वयं १०० कोटिरूप्यकाणां बैंकऋणार्थम् आवेदनं कृतवन्तः यस्य उपयोगः आवश्यकतानुसारं निर्माणवित्तरूपेण भविष्यति।

शर्मा अवदत् यत् अस्मिन् परियोजनायां कम्पनी २०० यूनिट् विक्रीतवती अस्ति। सम्प्रति कम्पनी प्रतिवर्गफीट् ९५०० रुप्यकेषु यूनिट् विक्रयति।

सः अवलोकितवान् यत् नोएडा-नगरे, ग्रेटर-नोएडा-नगरे च आवासस्य माङ्गल्यं अधिकं वर्तते, यदा तु विपण्यां बहु ताजाः आपूर्तिः नास्ति ।

"माङ्गं मुख्यतया अन्त्यप्रयोक्तृभ्यः अस्ति" इति शर्मा अवदत् ।

आवासदलालीसंस्थायाः PropTiger.com इत्यस्य आँकडासु ज्ञातं यत् पूर्ववर्षस्य तदनुरूपकालस्य ८५,८४० यूनिट् तः शीर्ष अष्टनगरेषु जनवरी-मार्च २०२४ मध्ये आवासविक्रयः ४ प्रतिशतं वर्धितः १,२०,६४० यूनिट् यावत् अभवत् I दिल्ली-एनसीआर, समीक्षाधीनकालस्य कालखण्डे ३,८०० यूनिट् तः १०,०६० यूनिट् यावत् विक्रयः दुगुणाधिकः अभवत् ।