पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जून २८: रॉकिंगडील्स् सर्कुलर इकोनॉमी, (एनएसई कोड - रॉकिंगडीसीई), बी टू बी तथा बी टू सी पुनः वाणिज्य क्षेत्रे प्रमुखशक्तीषु अन्यतमम्, अतिरिक्तस्य तथा ओपन-बॉक्स इन्वेण्ट्री इत्यस्य थोकव्यापारस्य सुविधायां विशेषज्ञतां प्राप्नोति alongside offering refurbished products, has been honored with the Excellence in Marketing Initiatives Award on the occasion of the occasion of World MSME Day 2024. एषः प्रतिष्ठितः पुरस्कारः भारतीयसूक्ष्म-लघु-मध्यम-उद्यमसङ्घस्य (CIMSME) तथा च वैश्विक-प्रवर्धन-परिषदः प्रदत्तः अन्तर्राष्ट्रीयव्यापारस्य (GCPIT)।

एमएसएमई दिवस २०२४ उत्सवः एमएसएमई स्थायिविकासस्य पोषणार्थं महत्त्वपूर्णां भूमिकां प्रकाशयति तथा च नवीनव्यापारप्रतिमानं प्रवर्धयति ये पर्यावरणसंसाधनानाम् संरक्षणं कुर्वन् आर्थिकवृद्धौ योगदानं ददति। पुरस्कारसमारोहः २०२४ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के द कैपिटल् होटेल्, बेङ्गलूरु इत्यत्र उद्योगभारतस्य भव्य-उत्सवस्य समये अभवत् ।

एतत् पुरस्कारं प्राप्य रॉकिंगडील्स् इत्यस्य स्थितिं सुदृढं करोति यत् उद्योगे प्रमुखेषु खिलाडिषु अन्यतमः अस्ति तथा च स्थायिव्यापारप्रथानां अग्रणीः अस्ति। एतत् रॉकिंगडील्स्-विपणन-उपक्रमानाम् प्रभावशीलतां अपि रेखांकयति, येन स्थायि-उपभोगस्य पुनः-वाणिज्यस्य च परितः जागरूकतां, संलग्नतां च सफलतया वर्धिता अस्ति एषा मान्यता कम्पनीयाः अभिनवविपणनरणनीतयः प्रमाणम् अस्ति ये न केवलं व्यावसायिकवृद्धिं चालयन्ति अपितु पर्यावरणीयदायित्वं प्रवर्धयन्ति।

घोषणायाः विषये टिप्पणीं कुर्वन् रॉकिंगडील्स् सर्कुलर इकोनॉमी इत्यस्य प्रबन्धनिदेशकः संस्थापकश्च युवराज अमनसिंहः अवदत् यत्, "विश्वएमएसएमई दिवसे विपणनपरिकल्पनासु उत्कृष्टतापुरस्कारं प्राप्य वयं गहनतया सम्मानिताः स्मः। एषः पुरस्कारः स्थायिप्रथानां प्रवर्धनार्थं, परिपत्रस्य पोषणार्थं च अस्माकं अथकप्रयत्नानाम् प्रमाणीकरणं करोति अर्थव्यवस्था।

पुनर्वाणिज्यक्षेत्रे प्रमुखः खिलाडी रॉकिंगडील्स्, स्थायिरूपेण उत्तरदायी च वाणिज्यस्य विषये ध्यानं दत्त्वा व्यावसायिकवृद्धेः प्रत्येकं अवसरं अनुकूलनं कुर्वन् अस्ति। एषा मान्यता अस्मान् अधिकतया उत्साहेन अस्माकं कार्यं निरन्तरं कर्तुं प्रेरयति। वयं सकारात्मकपरिवर्तनं चालयितुं पर्यावरणे समाजे च स्थायिप्रभावं कर्तुं प्रतिबद्धाः स्मः।

एषा प्रशंसा अस्माकं दलस्य समर्पणं, अस्माकं भागिनानां ग्राहकानाञ्च अस्मासु स्थापितं विश्वासं च प्रतिबिम्बयति। स्थायित्वं अस्माकं कार्याणां मूलं वर्तते, अस्माकं विपणनपरिकल्पनानां कृते मान्यतां प्राप्य हरिततरस्य, अधिकस्थायित्वस्य भविष्यस्य निर्माणार्थं अस्माकं प्रतिबद्धतां पुनः पुष्टयति।

वयं अस्माकं उपक्रमानाम् अग्रे सारयितुं, पुनर्वाणिज्यक्षेत्रे नूतनानि मापदण्डानि निर्धारयितुं, विकासाय नूतनान् अवसरान् अन्वेष्टुं च प्रतीक्षामहे | वयं मिलित्वा अधिकस्थायित्वस्य समृद्धस्य च भविष्यस्य मार्गं प्रशस्तं कर्तुं शक्नुमः” इति ।