वी.एम.पी.एल

नवीदिल्ली [भारत], जुलै ६ : व्यक्तिगतसङ्गणकानां स्वीकरणात् आरभ्य प्रसंस्करणशक्तिस्य आवश्यकता घातीयगत्या वर्धमाना अस्ति तथा च विशेषतः जनरेटिव एआइ इत्यादीनां प्रौद्योगिकीनां उदयेन सह वयं नित्य- हार्डवेयरव्ययस्य वर्धनं उदयमानप्रौद्योगिकीनां अभिगमनस्य बाधकं पूर्वस्मात् अपि अधिकम् अस्ति । एतस्य निवारणाय पश्चिमबङ्गस्य छात्रनेतृत्वेन स्टार्टअपः यस्य प्रथमहस्तस्य अनुभवः भारतस्य अन्तः डिजिटलविभाजनस्य

देशस्य केषाञ्चन शीर्षस्थानां सर्वकारीयनिजीसंस्थानां शैक्षिकव्यवस्था, मेघस्य शक्तिं आनयति इति स्वप्रकारस्य समाधानस्य प्रथमं निर्माणं आरब्धवती

प्रत्येकं अन्त्यप्रयोक्तारं प्रति कम्प्यूटिंग्।

ProjectX.cloud Infinity इत्यस्य सार्वजनिकबीटा इत्यस्य घोषणां कृत्वा रोमाञ्चितः अस्ति, यत् एकस्य अभिनवस्य AI-प्रथमस्य SaaS- आधारितस्य आग्रहेण कम्प्यूटिंगमञ्चस्य 28 जून, 2024. Infinity यत्किमपि यन्त्रं जालपुटद्वारा सुलभं शक्तिशालीं सङ्गणकं परिणमयितुं निर्मितम् अस्ति, येन उन्नतानि अनुप्रयोगाः सॉफ्टवेयरं च सर्वेषां कृते उपलब्धं भवति । वर्तमान-डेस्कटॉप् अथवा मोबाईल-उपकरणानाम् हार्डवेयर-सीमानां अतिक्रमणस्य मिशनेन सह, इन्फिनिटी स्वस्य उपयोक्तृभ्यः "Run everything on Anything" इति अनुमतिं दातुं कार्यं करोति तथा च तस्य निर्विघ्न-अनुभवः प्रत्येकस्य अन्त्य-उपयोक्तुः कृते क्लाउड्-कम्प्यूटिङ्ग्-इत्यस्य आदर्शं करोति

इन्फिनिटी इत्यस्य प्रमुखविशेषतासु अन्यतमं तस्य अद्वितीयं सूक्ष्मसेवावास्तुकला अस्ति, यत् विस्तृतपरिधिषु अनुप्रयोगानाम् कृते सुचारुमापनीयतां, शीर्ष-स्तरीयं प्रदर्शनं च सुनिश्चितं करोति पारम्परिक-वर्चुअल्-यन्त्राणां विपरीतम्, इन्फिनिटी-इत्येतत् स्वतन्त्रतया अनुप्रयोगाः चालयति, येन तत् भवति

अत्यन्तं संसाधन-कुशलं तथा व्यय-प्रभावी। इदं मेघाधारितं मञ्चम् अस्ति

विशेषतः विद्यालयानां, लघुमध्यमव्यापाराणां, व्यक्तिगतप्रयोक्तृणां च कृते बहुमूल्यम्। इन्फिनिटी उन्नतं GPU अनुकूलनं लचीलं बिलिंग् प्रणालीं च प्रदाति, येन उपयोक्तारः केवलं तेषां उपयोगितानां संसाधनानाम् एव भुक्तिं कर्तुं शक्नुवन्ति तथा च स्वस्य IT व्ययस्य महत्त्वपूर्णं न्यूनीकरणं कर्तुं शक्नुवन्ति उन्नतगणना सुलभं किफायती च कृत्वा ProjectX.cloud उपयोक्तृभ्यः स्वस्य न्यूनक्षमतायुक्तेषु उपकरणेषु किमपि अनुप्रयोगं चालयितुं, नूतनावकाशान् अन्वेष्टुं, नियमितलैपटॉप्-डेस्कटॉप्-योः सीमाभ्यः मुक्तं कर्तुं च अनुमतिं ददाति व्यक्तिगत उपयोक्तारः अपि इन्फिनिटी इत्यस्य बहु लाभं प्राप्नुयुः । एतत् तेषां कृते मूलभूतयन्त्रेषु अपि आग्रहपूर्णानि अनुप्रयोगाः प्रक्रियाश्च चालयितुं समर्थं करोति, यत् विशेषतया स्वतन्त्रकार्यकर्तृणां दूरस्थकर्मचारिणां च कृते सहायकं भवति येषां कृते गच्छन् उच्चप्रदर्शनगणनायाः आवश्यकता भवति Linux तथा Windows इत्येतयोः समर्थनेन, भविष्ये Android तथा AR/VR इत्येतयोः समावेशस्य योजना च, Infinity विभिन्नेषु संगततां सुनिश्चितं करोति

प्रचालनतन्त्राणि, येन विविधप्रयोक्तृणां आवश्यकतानां बहुमुखी समाधानं भवति ।

रौनक अधिकारी इत्यनेन स्थापितेन ProjectX इत्यनेन CISCO, NVIDIA, Wharton, IITs इत्येतयोः विशेषज्ञानाम् एकं दलं एकत्र आनयत् यत् स्टार्टअप इत्यस्मिन् तकनीकी उत्कृष्टतां रणनीतिकदृष्टिः च प्रविष्टा अस्ति आधिकारिकविज्ञप्त्यानुसारं परियोजनायाः कृते गूगलतः आधारभूतसंरचनासमर्थनरूपेण अपि $200,000 अनुदानं प्राप्तम् अस्ति, प्रोजेक्टएक्स् इत्यनेन वाणिज्यमन्त्रालयात् अपि च भारतसर्वकारस्य इलेक्ट्रॉनिक्स-आइटी-मन्त्रालयात् अनुदानं प्राप्तम् अस्ति स्टार्टअपः भारतस्य सर्वोत्तमः छात्रस्टार्टअपः इति अपि स्वीकृतः अस्ति टाइगर लॉन्च ग्लोबल फाइनल इत्यत्र

प्रिन्स्टन् विश्वविद्यालयः। इन्फिनिटी इत्यनेन यूरेका आईआईटी बम्बई इत्यत्र विश्वव्यापारकेन्द्रस्य नवीनतापुरस्कारः अपि प्राप्तः, अन्येषु १७,००० स्टार्टअपषु विशिष्टः अस्ति । मञ्चः सम्प्रति IIT बम्बई इत्यनेन सह एकं पायलट् कार्यक्रमं अपि चालयति, यत् कम्प्यूटिंग् परिदृश्यस्य पुनः परिभाषां कर्तुं तस्य क्षमताम् अधिकं प्रकाशयति । एताः उपलब्धयः इन्फिनिटी इत्यस्य उल्लेखनीयप्रगतेः, उद्योगे तस्य आशाजनकं भविष्यं च रेखांकयन्ति ।