नवीदिल्ली, दिल्लीप्रदूषणनियन्त्रणसमित्या गुरुवासरे जनसुनवायी कृता यत् महिपालपुरस्य परितः दिल्लीविमानस्थानकं प्रति गच्छन्तीनां क्षेत्राणां च यातायातस्य भीडं न्यूनीकर्तुं उद्दिश्य ४.३ कि.मी.

डीपीसीसी-वक्तव्ये उक्तं यत्, योजनाकृते परियोजनायां ४.९८३ कि.मी.परिमितः सुरङ्गः अस्ति, यस्याः ४५ मीटर् विस्तृतः राइट् आफ् वे (PRoW) अस्ति, यः शिवमूर्ती-आदान-प्रदानात् आरभ्य वसंतकुञ्जस्य नेल्सन-मण्डेला-मार्गे समाप्तः भवति

A DPCC official told , "जनसुनवायी परियोजनायाः पर्यावरणीयपक्षेषु केन्द्रीकृता आसीत्, विशेषतः एनएच-148E कृते मार्गसुरङ्गस्य निर्माणं, यत् दिल्लीनगरे एनएच-248BB इत्यनेन सह सम्बद्धं कर्तुं डिजाइनं कृतम् अस्ति। अद्यतनसुनवायीतः निष्कर्षाः दिल्लीनगरे प्रेषिताः भविष्यन्ति पर्यावरण, वन तथा जलवायु परिवर्तन मन्त्रालय (MoEFCC)."

सुरङ्गस्य ४.३०० कि.मी.दीर्घः द्विनलीखण्डः, पृष्ठीयमार्गः च भविष्यति, यः विशेषतः महिपालपुरस्य परितः, दिल्लीविमानस्थानकं प्रति गच्छन्तीनां क्षेत्राणां च यातायातस्य जामस्य निवारणाय निर्मितः अस्ति

वक्तव्यस्य अनुसारं नूतनसुरङ्गस्य उद्देश्यं गुरुग्रामतः, संकीर्णनगरमार्गेभ्यः यातायातस्य कारणेन एनएच-४८-मार्गे अधिक-कुशल-मार्गं प्रदातुं वर्तते।

पूर्णतया हरितक्षेत्रं भूमिगतं च अस्य सुरङ्गस्य पर्यावरणस्य प्रभावः न्यूनीकर्तुं शक्यते, तथैव यातायातस्य प्रवाहः, संपर्कः च सुदृढः भविष्यति इति अपेक्षा अस्ति ।

"प्रस्ताविता ६-लेन-सुरङ्गः नेल्सन-मण्डेला-मार्गे विद्यमानेन ६-लेन-मार्गेण सह सङ्गतिं करिष्यति, येन शिखर-समये प्रमुख-व्यत्ययान् विना सुचारु-यातायात-संक्रमणं सुनिश्चितं भविष्यति" इति वक्तव्ये पठितम्

परन्तु परियोजनायाः कृते आघातस्य गलियारे प्रायः ४१७ वृक्षाणां निष्कासनं करणीयम् भविष्यति ।

एतस्य अन्येषां च पर्यावरणचिन्तानां निवारणाय 1000 रुप्यकाणां बजटेन सह व्यापकपर्यावरणप्रबन्धनयोजना (EMP) निर्मितवती अस्ति। ७७.५३ कोटिरूप्यकाणि इति विज्ञप्तौ उक्तम् ।

भारतस्य राष्ट्रियराजमार्गप्राधिकरणस्य (एनएचएआई) पीआईयू, द्वारका इत्यस्य नेतृत्वे कृता परियोजना, या पर्यावरण, वन, जलवायुपरिवर्तनमन्त्रालयात् (MoEF & CC) पूर्वमेव सन्दर्भनियमान् (ToR) प्राप्तवान् इति तया अजोडत्।