न्यूजीलैण्डस्य नियमनमन्त्री डेविड् सीमोरः न्यूजीलैण्डस्य नियामकसुधारस्य आवश्यकतायाः उपरि बलं दत्तवान्, येषु क्षेत्रेषु विशेषतया अतिनियमितत्वं ज्ञायते यत्र प्रत्यक्षविदेशीयनिवेशस्य बाधाः, अनुज्ञापत्राणि अनुज्ञापत्राणि च प्राप्तुं, प्रशासनिकं नियामकभारं च सन्ति

"निवेशः अतीव कठिनः अस्ति, वेलिंग्टनतः आज्ञापालनार्थं व्यतीतस्य समयस्य कारणेन कीवी-जनानाम् उत्पादकता न्यूनीकृता अस्ति" इति सेमूर् अवदत् ।

पञ्चवर्षीय-ओईसीडी-उत्पाद-विपण्य-विनियमन-सूचकानाम् परिणामेण कोऽपि सर्वः च संशयः समाप्तः भवेत् यत् सर्वकारेण लालफीताशाही-विनियमन-विषये युद्धं कर्तव्यम् इति सः अवदत्।

न्यूजीलैण्ड्देशे नियमनस्य गुणवत्ता मुक्तपतने अस्ति, १९९८ तमे वर्षे द्वितीयस्थानं प्राप्त्वा अस्मिन् वर्षे सर्वेक्षणे विंशतितमस्थानं यावत् इति सः अवदत्, १९९० तमे दशके न्यूजीलैण्ड्देशे उत्पादकतायां प्रबलवृद्धिः अभवत् किन्तु ततः परं सः पृष्ठतः पतितः इति सः अवदत्।

नियमनमन्त्रालयस्य उद्देश्यं क्षेत्रसमीक्षाभिः सह विद्यमानं लालफीताशाही कटयितुं, नूतनकायदानानां संवीक्षणं सुदृढं कर्तुं, नियामककार्यबलस्य क्षमतायां सुधारं कर्तुं च अस्ति

"विधायकसंस्कृतेः वास्तविकपरिवर्तनस्य आवश्यकता वर्तते, अतः कीवी-जनाः अनुपालने न्यूनं समयं यापयन्ति, अधिकं समयं च कुर्वन्ति। अन्तफलं अधिकं वेतनं न्यूनजीवनव्ययः च भवति" इति मन्त्री अवदत्।

प्रायः १,००० प्रश्नानां OECD सर्वेक्षणं नीतयः नियमाः च उत्पादविपण्येषु प्रतिस्पर्धां कियत्पर्यन्तं प्रवर्धयन्ति वा बाधन्ते वा इति आकलनं करोति ।