नवीदिल्ली, केन्द्रेण गुरुवासरे सर्वोच्चन्यायालये उक्तं यत् MBBS, BDS इत्यादिषु पाठ्यक्रमेषु प्रवेशार्थं 1,563 NEET-UG, 2024 अभ्यर्थिनः अनुग्रहाङ्कं दातुं निर्णयः रद्दः कृतः अस्ति, तेभ्यः पुनः 23 जून दिनाङ्के परीक्षणम्।

न्यायाधीशविक्रमनाथ-सन्दीपमेहता-योः अवकाश-पीठस्य केन्द्रस्य, राष्ट्रिय-परीक्षण-संस्थायाः (एनटीए) वकिलेन उक्तं यत्, येषां छात्राणां कृते अनुग्रह-अङ्काः दत्ताः, तेभ्यः पुनः परीक्षां दातुं विकल्पः दीयते इति।

प्रवेशार्थं परामर्शप्रक्रियायां न स्थगयिष्यामि इति न्यायालयः अवदत्।

यदि अभ्यर्थिनः, १५६३ मध्ये, पुनः परीक्षणं न ग्रहीतुं इच्छन्ति तर्हि तेषां पूर्वाङ्काः, अनुग्रहाङ्कान् विना, परिणामस्य प्रयोजनार्थं दत्ताः भविष्यन्ति।

पुनः परीक्षणस्य परिणामः ३० जून दिनाङ्के घोषितः भविष्यति तथा च एमबीबीएस, बीडीएस, अन्येषु पाठ्यक्रमेषु प्रवेशार्थं परामर्शः ६ जुलै दिनाङ्के आरभ्यते इति केन्द्रेण उक्तम्।

निवेदनानां संज्ञानं गृहीत्वा पीठिका अवदत् यत् एड्टेक-संस्थायाः फिजिक्स-वल्लाह-संस्थायाः मुख्यकार्यकारी अलखपाण्डेय-इत्यनेन अनुग्रह-अङ्क-प्रदानस्य विषये दाखिला सहितं सर्वाणि याचनाः ८ जुलै-दिनाङ्के श्रवणार्थं गृहीताः भविष्यन्ति।

प्रश्नपत्रस्य लीकस्य अन्येषां कदाचारानाम् आरोपस्य कारणेन NEET-UG, 2024 इत्यस्य रद्दीकरणं याचिकाः अपि तेषु सन्ति।

एनटीए-संस्थायाः ५ मे दिनाङ्के ४७५० केन्द्रेषु परीक्षा आयोजिता, प्रायः २४ लक्षं अभ्यर्थिनः परीक्षां कृतवन्तः । परिणामाः जूनमासस्य १४ दिनाङ्के घोषिताः भविष्यन्ति इति अपेक्षा आसीत् किन्तु जूनमासस्य ४ दिनाङ्के घोषिताः, यतः उत्तरपत्राणां मूल्याङ्कनं पूर्वं सम्पन्नं जातम् इति भाति।

प्रश्नपत्रस्य लीकः, १५०० तः अधिकेभ्यः चिकित्सा आकांक्षिभ्यः अनुग्रहचिह्नप्रदानम् इत्यादयः आरोपाः सप्तसु उच्चन्यायालयेषु अपि च सर्वोच्चन्यायालये विरोधं कृत्वा प्रकरणानाम् दाखिलीकरणं कृतवन्तः।

एनटीए-इतिहासस्य अभूतपूर्वं ६७ छात्राः सम्यक् ७२० स्कोरं प्राप्तवन्तः, हरियाणा-देशस्य फरीदाबाद-नगरस्य एकस्मात् केन्द्रात् षट् छात्राः सूचीयां सन्ति, येन अनियमितानां विषये शङ्काः उत्पन्नाः

दिल्लीनगरे १० जून दिनाङ्के कथितानां अनियमितानां अन्वेषणं याच्य दशकशः छात्राः विरोधं कृतवन्तः। ६७ छात्राणां शीर्षस्थानं साझां कर्तुं अनुग्रहाङ्कानां योगदानम् इति आरोपः अस्ति ।

NEET-UG परीक्षा देशे सर्वकारीयनिजीसंस्थासु MBBS, BDS, AYUSH इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशार्थं एनटीएद्वारा क्रियते।