सुकमा, त्रयः नक्सलीः, तेषु द्वौ द्वौ लक्षरूप्यकाणां सञ्चितपुरस्कारं शिरसि वहन्तौ, गुरुवासरे छत्तीसगढस्य सुकमामण्डले आत्मसमर्पणं कृतवन्तौ इति पुलिसाधिकारी अवदत्।

सः त्रयः मद्वी भीमा (५२), मडकम हिदमा उर्फ ​​साई डेङ्गा (३३) तथा महिला अल्ट्रा पादम अयते (२४) इति चिह्नितवान् ।

"भीमा निलमाद्गु-आरपीसी-डाकम्स-अध्यक्षः आसीत्, निषिद्धस्य माओवादी-सङ्घस्य अध्यक्षः, तस्य शिरसि एकलक्षरूप्यकाणां उपहारः आसीत् । हिदमा तस्य उपाध्यक्षः आसीत् । अयते पलाचलमा-आरपीसी 'जन्तन-सरकार'-प्रमुखः आसीत् । सा अपि एकलक्षरूप्यकाणां पुरस्कारं वहति स्म तस्याः शिरसि" इति सः अवदत् ।

"ते माओवादिनः कृतेषु अत्याचारेषु निराशां उद्धृत्य स्वं गतवन्तः। ते राज्यसर्वकारस्य नक्सली-उन्मूलन-नीति-कल्याणकारी-योजनाभिः अपि प्रभाविताः अभवन् । त्रयाणां कृते २५,००० रूप्यकाणां आर्थिकसहायता दत्ता, तेषां पुनर्वासः सर्वकारस्य नीत्यानुसारं भविष्यति" इति... अधिकारी अवदत्।